Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 51
________________ उद्वेगश्चोत्पद्यते, एवमनेकानि शारीरिकाणि मानसिकानि च कष्टान्यापतन्ति । तथापि यदि तितिक्षावृत्तिः परिपालयेत् तहि तत्प्रभावेण चित्ते प्रादुर्भुता व्याकुलता शमत्वं प्राप्नोति । अन्यथा तितिक्षाभावेन मनसः प्रचण्डावेगात् स्वाधीनान्यपीन्द्रियाणि स्वतन्त्राणि भूत्वा स्वेच्छया सर्वत्र विहरति । तत एव स्वाधीनानामिन्द्रियाणां निरन्तरं स्थैर्यार्थं तितिक्षावृत्तिरभ्यसनीयाऽस्ति । या सहनशीलता सैव तितिक्षा, अथवेच्छनिरोध एव तितिक्षा । एवं बन्धो! कस्या अपि सिद्धेः प्राप्तिरशक्या, विना कष्टसहनम्। अस्त्येव प्रभु'वीर'स्याऽऽदर्शः । किं किं न कृतं कैवल्यलक्ष्म्याः प्राप्त्यर्थं तेन वीरप्रभुणा। यावत्केवलज्ञानं न सिद्धं तावत्कालपर्यन्तं विभुना मनुजैः देवैः तिर्यग्भिश्च कारिताः कदाचित्प्रतिकूलाः, कदाचिदनुकूलाः, कदाचित्तु मारणान्तिकाः सर्वेऽपि दुस्सहा उपसर्गा माध्यस्थ्यभावेन सोढाः । तस्मादेवाऽस्माभिः सर्वैरवश्यमेव तितिक्षावृत्तिः परिपालनीया। एवमिन्द्रियतितिक्षावृत्त्योः स्थिरत्वं संप्राप्य धैर्य पालनीयमस्ति । अस्मिन् जगति सुलभं कष्टसहनं, धीरता हि सुदुर्लभा । यथा नयनयुगलं कायस्य प्रमुखाङ्गं तथैवाऽस्ति जीवनोन्नते: आधारस्तम्भो धीरता । आजीवनं कृतं कष्टसहनमपि निष्फलं भवेत् यदि न धैर्यमभ्यासयेत् । धीरताया माहात्म्यं ज्ञानं सुलभं भवेत् केनाऽपि प्रसंगेनैव । ततः श्रीस्कन्धकसूरीश्वरस्य वृत्तान्तो दृग्गोचरो भवति। विनाऽपराधं जैनद्वेषी बद्धमत्सरो नमूचिः सूरिण: समक्षं क्रमश एकोनां शिष्यपञ्चशती यन्त्रेऽपिनड्। तदा सूरिणाऽवर्णनीयाऽतीव मानसिकपीडा सोढा । तत्पीडायाः कल्पनामात्रेणैवाऽस्मादृशां जीवानां कम्पनमुत्पद्यते । एतस्यां परिस्थितावपि धैर्य स्थैर्यं च सूरीश्वरेण नाऽमुञ्चि। बह्वीं यातनां दित्सुः नमूचिः सूरिणोऽनिच्छायां सत्यामपि तत्प्रत्यक्षमेव परमं प्रियं क्षुल्लकसाधुमानीय यन्त्रे प्राक्षिपत् । एतत् करुणदृश्यं निरीक्ष्य गुरोः धैर्यमस्खलत् । सूरिणः कायोऽकम्पत, मानसं विह्वलमभवत्, नेत्रयुग्मं कोधाग्निना रक्तवर्णीभूतम् एवं धैर्यवान्वितं चित्तमपि कूरकोपराक्षसपाशेन वेष्टितमभूत् । प्रान्ते धैर्यगिरेरपतत् सूरीश्वरः । इयत्कालपर्यन्तं धैर्यं धृत्वा तेन सूरिणा सर्वेषां शिष्याणां - 9 ४४ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98