Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
मुहूर्तचिंतामणिः। [दाक्षिणात्यप्रसिद्धा दोषाः इति । द्विगुणपावकाः षट् । ननु ग्रंथका स्थानत्रये शून्ययुजि फलाभिधानं कस्मानाकारीति चेत् । सत्यम् । असंभवादेव नोक्तमिति वयं ब्रूमः। अनेकधा हि तिथिवारनक्षत्रयुतौ कल्पितायां यथाकथंचित्स्थानद्वये शून्ययोगो भवति, न कदाचित्स्थानत्रय इति । चंडेश्वरस्य क आशय इति चेत् । सत्यम् । यद्यपि सर्वशब्दो वस्तुगतं बहुत्वं प्राह तथाप्यत्रासंभवादेकत्वव्यतिरिक्तसंख्यापरस्तथा सति स्थानद्वये शून्ययुजि मृत्युरित्यर्थः । अत्र सर्वांकध्रुवांके यात्राकर्तुनक्षत्रं योज्यमित्याहुः; तद्वाक्यं च...... ॥ २४ ॥ । अथ दाक्षिणात्यप्रसिद्धान् कियतो दोषान् वक्तुकामस्तावदाडलभ्रमणाख्यौ दोषो प्रमाणिकाछंदसाह
___ रखे तोऽब्जभोन्मितिनगावशेषिता यगा । - महाडलो न शस्यते त्रिषण्मिता भ्रमो भवेत् ॥ २५ ॥
रवेरिति॥ सूर्यनक्षत्रादब्जभस्य चंद्रनक्षत्रस्योन्मितिर्गणना कार्या, सा नगैः सप्तभिरवशेषिता सती ब्यगा द्विशेषमिता सप्तशेषमिता वा भवेत्तदा महाडलो दोषः स्यात् , स न शस्यते प्रशस्तो न भवेत् । प्रागुक्तप्रकारेण यदि त्रिषण्मिता विशेषमिता षद शेषमिता वा स्यात्तदा भ्रमणाख्यो दोषः स्यात् , सोऽपि न शस्यते; एतन्निर्मूलम् । ऋषिवाक्याभावात् । तथापि पौरुषवाक्यमेवत्-'सूर्यभाद्णयेच्चांद्रं सप्तभिर्भागमाहरेत् । एकं च पंच चत्वारि आडलो नास्ति निश्चयात् । त्रिषट्के भ्रमणं शेषे द्वौ सप्त स्थान्महाडलः॥' इति । तत्र भ्रमणाख्यं दोषं तु यात्रायामेव त्यजति । आडले बहूनि शुभकर्माणि त्यजति । आहुश्व'यात्रायंत्रहलप्रवाहसमरे चौर्ये च संधौ तथा कूपारामतडागबंधनविधौ पापर्द्धदुर्गग्रहे । अश्वेभोष्ट्ररथादिरोहणकृतौ त्याज्यं सदैवाडलं यत्नादन शुभेषु मंगलविधौ दोषो न तस्य क्वचित् ॥' इति ॥ २५ ॥ ___ अथ हिंवराख्यं योगमुपजातिकयाहशशांकभं सूर्यभतोत्र गण्यं पक्षादितिथ्या दिनवासरेण । युतं नवाप्तं नगशेषकं चेत्स्यादिवरं तद्गमनेऽतिशस्तम् ॥ २६ ॥
शशांकभमिति ॥ सूर्यनक्षत्राचंद्रनक्षत्रं गण्यं पक्षादितिथ्या पक्षस्य शुकृस्य कृष्णस्य वादिः प्रतिपत्तस्याः सकाशाद्वर्तमानया तिथ्या युतं दिनवासरेण रविवारादिना च युतं । तत्र नवभि९राप्तं भक्तं नग७शेषकं सप्तशेषं चेत्तदा हिंवराख्यं तद्धिंवरं गमनेऽतिशस्तं स्यात् । उक्तं च-'सूर्यभाद्णयेच्चांद्र पक्षादितिथिवारयुक् । नवभक्तं सप्तशेष हिंवरं तस्य कीर्तितम् ॥' इति । तदेतन्निमूलम् । [प्रेसंगात् घबाडमपि-'सूर्यभाद्णयेच्चांद्र त्रिगुणं तिथिसंयुतम् । सप्तभिस्तु हरेद्भागं विशेष स्याडबाडकम् ॥' एतच्च हैंवराच्छुभं ज्ञेयम् । एतत्सर्व दाक्षिणात्या विचारयंतीति । अत्र प्रसंगाद्रंथांतरस्थसंग्रहः-'सूर्यभाद्णयेचांद्रं तिथिवारं च मिश्रितम् ॥ सप्तभिस्तु हरेद्भागं पंचशेषं तु टेलकम् ॥ सूर्य
१ [ ] चिह्नितो हि ग्रंथो न तु मूलानुसारी न च लिखितपुस्तकेषूपलभ्यते । कचिल्लिखिते टिप्पणरूपेणावस्थितोऽयं टीकाग्रंथ एवेति संभाव्य केनाप्यत्रोपन्यस्त इति भाति।

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484