Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 404
________________ * मुहूर्तचिंतामणिः । [ प्रयाणे त्रिनवमीदोषः स्यातामेकस्मिन्नपि वासरे । तदा प्रावेशिकं चित्यं बुधैर्नैव तु यात्रिकम् ॥' इति । प्रावेशिकं वासरं यात्रिकं च वासरम्, 'वा पुंसि क्लीने दिवसवासरौ' इति वासरशब्दस्य पुंनपुंसकत्वात्सामानाधिकरण्येन संबंधः । अत्राहुः एतत्पचोपनिबंधन प्राक्पद्योपनिबंधस्याजागलस्तनायमानत्वमस्त्येक कर्तृकत्वात् । भिन्नकर्तृके तु नायं दोषः, यथा संमतिवाक्ययोः । अत्र समाधिः- एकस्मि नेव दिने यात्राप्रवेशकालयोः कियद्वटिकाकृतो विलंबस्तिष्ठते । परंतु यात्रासमये भद्राव्यतीपातादिकं महादोषजातं विचार्य वा न वेति संदेहः । यदि विचार्य तदा विशिष्य प्रोक्तं प्रतिशुक्राद्यपि विचार्यम् । यदि न विचार्य तदेदमपि न विचार्यम् । एवं सति भृगुवाक्यमनर्थकं स्यात् । ननु सामान्यविशेषवाक्यभावेन प्रतिशुक्रादिकं बाधकं भविष्यतीति चेन्न । एतत्प्रकरणपठितानां शुभाशुभप्रकरणस्थदोषाणां च नास्ति सामान्यविशेषभावः । अयं विचारो 'योगात्सिद्धिर्धरणिपतीनाम् ' (११।५४ ) इति पद्यव्याख्यानेऽभिहितः । तस्मात्प्रकरणद्वयपठिते दोषविचारे प्रसक्ते विना वचनं दोषत्यागोपादानविचारो न निर्णय पदवीमवगाहत इति प्राक्पद्योपनिबंधः सार्थक इति ॥ ७८ ॥ अथ प्रयाणे त्रिनवमीदोष मनुष्टुभाह प्रवेशान्निर्गमं तस्मात्प्रवेशं नवमे तिथौ । नक्षत्रेsपि तथा वारे नैव कुर्यात्कदाचन ॥ ७९ ॥ प्रवेशादिति ॥ त्रिविधा नवमी - प्रयाणनवमी प्रवेशनवमी तिथिश्च नवमी । तत्र गृहप्रवेशतिथितो नवमे तिथौ निर्गमं न कुर्यात् । इयं च प्रयाणनवमी। पुनश्च गमनदिवसान्नवमे तिथौ गृहप्रवेशं न कुर्यात् । इयं च प्रवेशनवमी । नवमी तिथिस्तु प्रसिद्धैव । यदाह वसिष्ठः - ' नवमी ज्ञेया त्रिविधा प्रवेशनवमी प्रयाणनवमदिनम् । निर्गमनतः प्रवेशात्प्रयाणनवमी नवमंदिनं च ॥ सततं नवमीत्रितयं यात्रायां प्राणहानिदं यातुः ।' इति । अत्र पद्ये तु नवमीदोषः प्रागुक्तत्वान्नोपनिबद्धः । ननु प्रयाणनवम्यां तिथौ च नवम्यां यात्रा निषिद्धेति युक्तं, प्रवेशनवम्यां तु बहिःस्थस्य पुंसो गृहप्रवेश निषेधस्यैव युक्तत्वात्कथं पुनस्तस्य गृहाद्गमनसंभवो युक्तः ? भतो दोषाभिधानमपि न युक्तम् । उच्यते,— यथा गृहान्निर्गतः पुमान् दैवाच्छीघ्रमेव कृतकार्यः सन् सप्तमेऽष्टमे तिथौ गृहं प्रविष्टः स चेत्पुनः कार्यनिपातप्रवेशतिथेः सकाशात्तृतीया द्वितीया वा तिथिः प्राङ्गनिर्गमतिथितो नवमीतिथिस्तस्यां तिथौ यात्रां नैव विदध्यादित्यर्थः । नक्षत्रेऽपीति । तथा तेनैव तिथिः प्राङ्गनिर्गमतिथितो नवमीतिथिस्तत्तुल्येन प्रकारेण नक्षत्रे वारे वा कदाचन नैव कुर्यात् । अयमर्थः — यस्मिन्नक्षत्रे गृहप्रवेशः कृतस्ततो नवमे नक्षत्रे प्रयाणं न कार्यं । यथा मृगे प्रवेशो हस्ते गमनं । निर्गमनक्षत्रान्नवमे नक्षत्रे प्रवेशो न कार्यः । यथा हस्ते गमनमुत्तराषाढायां प्रवेशः । अत्रापि प्रागभिहितरीत्या यात्रापि निषिद्धा । एवं वारेऽपि ध्येयम् । यथा बुधवारे प्रवेशस्ततो नवमे दिवसे गुर्वाख्ये प्रयाणं न कार्यम् । गुरुदिवसाच्च नवमे शुक्राख्ये दिवसे प्रवे


Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484