Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
गृहारंभे पंचांग-लमशुद्धी] वास्तुप्रकरणम् १२।
४२९ या षष्ठिका तथा। सप्तमी दशमी चैव द्वादश्येकादशी तथा ॥ त्रयोदशी पंचदशी तिथयः स्युः शुभावहाः । दारिद्यं प्रतिपत्कुर्याच्चतुर्थी धनहारिणी ॥ अष्टम्युच्चाटनं चैव नवमी शस्त्रघातिनी । दर्श राजभयं ज्ञेयं भूते दारविनाशनम् ॥' इति। पक्षफलं च तत्रैव-'शुक्लपक्षे भवेत्सौख्यं कृष्णे तस्करतो भयम् ॥' इति । अथात्र प्रसंगाद् द्वारवेधफलानि लिख्यते । तत्र वराहः-'मार्गतरुकोणकूपस्तंभभ्रमविद्धमशुभदं द्वारम् । उच्छ्रायाविर्गुणितां भूमिं त्यक्त्वा न दोषाय ॥' इति । भ्रमो जलनिर्गमप्रदेशः प्रणालिकेत्यर्थः । विद्धं संमुखावस्थितं । अत्रोच्छ्रायो द्वारस्य गृह्यते । तथा च गर्गः-'द्वारोच्छायाद्विगुणितां भूमिं त्यक्त्वा बहिःस्थिताः। न दोषाय भवंत्येते' इति । 'रथ्याविद्धं द्वार नाशाय कुमारदोषदं तरुणा। पंकद्वारे शोको व्ययोऽम्बुनिःस्राविणि प्रोक्तः ॥ कूपेनापस्मारो भवति विनाशश्च देवताविद्धे ॥ स्तंभेन स्त्रीदोषः कुलनाशो ब्रह्मणोऽभिमुखे॥' इति । पंकविद्धं द्वार पंकद्वारं यस्य द्वारस्याग्रतः निरंतरं पंकस्तिष्ठति । देवताः सुरप्रतिमाः। नाशः स्वामिन एव । ब्रह्मवेध एकाशीतिपदचक्र स्थितब्रह्मस्थानवेधो गृह्यते। यदाह विश्वकर्मा-'गृहमध्ये कृतं द्वारं द्रव्यधान्यविनाशनम् ॥' इति । विशेषमाह भरद्वाजः-'शिरा मर्माणि वंशश्च नालं मध्यं च सर्वशः। विहाय वास्तुमध्यं च द्वाराणि विनिवेशयेत् ॥' इति । वास्तुमध्यं ब्रह्मस्थानम् । 'तत्र द्वारं चेन्निधनप्रद'मिति वसिष्ठोक्तेश्च । अस्यापवादमाह विश्वकर्मा-'देवागारे विहारे च प्रपायां मंडपेषु च। प्रतोल्यां च मखे चैव मध्ये द्वारं निवेशयेत् ॥' इति । देवालयादिस्थानेषु कृतस्य गृहांतर्गतद्वारस्य ब्रह्मणो न वेध इति निष्कृष्टोऽर्थः । अत्रैकाशीतिपदचक्रं च सामान्यविशेषभावपुरःसरं ग्रंथसंदर्भेण वराहसंहितायामुक्तमपि नोक्तमेतस्मिंश्चक्रे मुहूर्तविचाराऽप्रसंगात् । केचित् प्रयोजनाभावानोक्तमित्याहुस्तन्न । तत्र हि वास्तुनरस्य शिरामर्मवंशादिदुष्टस्थानानामशुभफलदानां त्यागोक्त्या सप्रयोजनत्वात् । तथा तस्यैव शुभफलदानामन्येषां बाह्वादिस्थानानां ग्राह्यत्वोक्त्या च । वसिष्ठावृषिसंहितासु तु वास्तुशांत्यर्थमेव तस्याभिधानमित्यतोऽत्रानुक्तिः ॥ १७ ॥
अथ गृहारंभे पंचांगशुद्धिं लग्नशुद्धिं चानुष्टुभाहभौमार्करिक्तामायूने चरोनेऽङ्गे विपंचके । व्यष्टांत्यस्थैः शुभैगेंहारंभस्यायारिगैः खलैः ॥१८॥ भौमार्केति ॥ भौमाौं वारौ रिक्ताश्च प्रसिद्धाः, अमा अमावास्या, आदिः प्रतिपद्, उपलक्षणत्वादष्टम्यपि; एतैःऊने काले तथा विपंचके पंचकं धनिष्ठोत्तरार्धादिका पंचनक्षत्री पंचकमित्युच्यते । पंचशब्दात् संघार्थे 'संख्यायाः संज्ञासंघसूत्राध्ययनेषु' इति कन्प्रत्ययः । विगतं पंचकं यस्मिन्नेवंविधे च काले सति।
Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484