Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
शुभाशुभफलदा योगाः ] वास्तुप्रकरणम् १२ ।
४३५
स्पतिवासरेण कृतं कर्तुमारब्धं गृहं सुतान्पुत्रान् राज्यं च ददाति तादृशं स्यात् । यदाह वसिष्ठः - 'इज्योत्तरात्रयाहीन्दुविष्णुधातृजलोडुषु । गुरुणा सहितेष्वेषु कृतं गेहं श्रिया युतम् ॥' इति । वारेण गृहफलविशेषश्च नारदवाक्ये - 'श्रवणाषाढयोश्चैव रोहिण्यां चोत्तरात्रये । गुरुवारे कृतं वेश्म राजयोग्यमिहोच्यते । तद्गृहे जातपुत्रस्य राज्यं भवति निश्चयात् ॥' इति । नक्षत्र - भेदो वचनप्रामाण्यात् । द्वीशेति । द्वीशं विशाखा, अश्वि अश्विनी, तक्षि त्वाष्ट्रं वसु धनिष्ठा, पाशी शतभं, शिव आर्द्रा; एतैर्नक्षत्रैः सशुत्रैः शुक्रसहितैः सितस्य शुक्रस्य वारे कृतं गेहं धनानि सुवर्णादीनि धान्यानि तंदुलादीनि तानि ददाति तादृशं गृहं स्यात् । यदाह वसिष्ठः – 'द्विदैवत्वाष्ट्रवारीशरुद्रादित्यवसूडुषु । शुक्रेण सहितेष्वेषु कृतं धान्यप्रदं गृहम् ॥' इति । नारदोऽपि - 'अश्विनीशततारासु विशाखाभाद्वचित्रके । धनिष्ठादितिसंयुक्त संयुक्ते शुक्रवासरे ॥ गृहं नाटकशालाख्यं देवागारं कृतं शुभम् । तद्वेश्मनि प्रजातस्तु कुबेरसदृशो भवेत् ॥' इति । अत्रापि नक्षत्रभेदे प्राग्वदेव समाधिः ॥ २६ ॥ अथान्यद्योगद्वयमशुभशुभदातृ इंद्रवज्राछंदसाह
सारैः करेज्यांत्यमघांबुमूलैः कौजेऽह्नि वेश्माग्निसुतार्तिदं स्यात् । सज्ञैः कदास्रार्यमतक्षहस्तैर्शस्यैव वारे सुखपुत्रदं स्यात् ॥ २७ ॥
सारैरिति ॥ हस्तपुष्य रेवतीमघापूर्वाषाढा मूलैः सारैमंगलयुक्तैः कौजे भौमसंबंध अह्नि वारे च कृतं वेश्म गृहमग्निसुतार्तिदमग्निपीडा पुत्रपीडा च तां ददाति तादृशं स्यात् । यदाह वसिष्ठः - 'पितृमूलेज्यभाग्यार्क पौष्णभेषु च यत्कृतम् । कुजेन सहितेष्वेषु गृहं संदह्यतेऽग्निना ॥' इति । नारदोऽपि - 'मूलं च रेवती चैव कृत्तिकाषाढमेव च । पूर्वाफाल्गुनिहस्तश्च मघा तु सप्तके ॥ एषु भौमेन युक्तेषु वारे तस्यैव वेश्म यत् । अग्निना दह्यते . कृत्स्नं पुत्रनाशश्च जायते ॥' इति । अत्र विशेषमाह वसिष्ठः – 'अग्निनक्ष
चैव
गे सूर्ये चंद्रे वा संस्थिते यदि । निर्मितं मंदिरं नूनमग्निना दह्यतेऽचिरात् ॥' इति । आवश्यकत्वाद्विहितनक्षत्रानुपलब्धौ मध्यमेषु भेषु गृहारंभः प्राप्तः, स कृत्तिकायां मा भूदिति निषेधः । सूर्यनक्षत्र कृत्तिकायां मा भूदिति पूर्वोऽपि । सज्ञैरिति । रोहिण्यश्विन्युत्तरा फाल्गुनीचित्राहस्तैः सज्ञैर्बुधयुक्तैर्ज्ञास्यैव वारे च कृतं गेहं सुखदं पुत्रदं स्यात् । यदाह वसिष्ठः - 'हस्तार्यमत्वाष्ट्रदखचतुरास्येंदुभेषु च । बुधेन सहितेष्वेषु धनपुत्र सुखप्रदम् ॥' इति ॥ २७ ॥ अथाशुभफलदमेकमेव योगमनुष्टुभाह - अजैकपादहिर्बुध्यशक्रमित्रानिलांतकैः ।
समदैर्मदवारे स्याद्रक्षोभूतयुतं गृहम् ॥ २८ ॥ अजैकपादिति ॥ पूर्वाभाद्रपदोत्तराभाद्रपदाज्येष्ठानुराधास्वातीभरणीनक्षत्रैः समदैः शनैश्चरयुक्तैर्मदस्यैव वारे च प्रारब्धं गृहं रक्षोभिर्भूतैश्च युतं स्यात् । यदाह वसिष्ठः - 'अजपाद्वितये याम्यमित्रेंद्रानिलभेषु च । यत्कृतं शनिसंयुक्ते दिह्यते यक्षराक्षसैः ॥' इति । दिह्यते उपचीयते, 'दिह
Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484