Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 455
________________ नवगृहप्रवेशलग्नानि ] गृहप्रवेशप्रकरणम् १३. । सौम्यायने हयं तृणागारं तु सर्वदा ॥' इति । अत एव-'कुलीरकन्यकाकुंभे दिनेशे न विशेद्गृहम् । ग्रामं वा नगरं वापि पत्तनं वा सुराधिप ॥' इति गुरुवाक्यमप्येवमेव व्याख्येयम् । ननु पौषचैत्रादिषु विरुद्धफलेषु चांद्रमासेषु विहितसंक्रांतिश्चेत्तदा नूतनगृहप्रवेशः कार्यों वा न वेत्यत आह-न सौरमिति । खलु निश्चयेन सौरं मानं सन्निवेशे गृहप्रवेशे नेष्टं न शुभफलदम् । विरुद्धशुभफलयोश्चांदसौरमासयोः साहित्ये विहितचांद्रमासैरेव गृहप्रवेशः कार्य इत्यलमतिप्रसंगेन । द्वाःस्थेति । द्वारनक्षत्राणि 'भानि स्थाप्यान्यब्धिदिक्षु' (११।३३) इत्यादिनोक्तानि, मृदूनि ध्रुवाणि चोडूनि प्रसिद्धानि । द्वाःस्थानि च तानि मृदुध्रुवोडूनि चेति कर्मधारयः, तादृशैभैंः प्रवेशनं हितं स्यात् । अयमर्थः-यस्मिन् गृहे प्रवेशः कर्तुमिष्यते तस्य द्वारं यद्दिगभिमुखं तद्दिङ्नक्षत्रैर्विहितैः प्रवेशः कार्यः । यदाह वसिष्ठः-'यदिग्द्वारं मंदिरं तद्दिगृक्षैरुक्तक्षैः स्यात्संप्रवेशो न सर्वैः ॥' इति । उक्तीण्याह स एव-'चित्रोत्तराधातृशशांकमित्रवस्वंत्यवारीश्वरभेषु नूनम् । आयुर्धनारोग्यसुपुत्रपौत्रसत्कीर्तिदः स्यात्रिविधः प्रवेशः॥' इति । नारदोऽपि-'वस्विज्यांत्येषु वरुणत्वाष्ट्रमित्र स्थिरोडुषु । शुभः प्रवेशो देवेज्यशुक्रयोदृश्यमानयोः ॥' इति । अत्र पुष्यधनिष्ठाशततारकाग्रहणं जीर्णगृहप्रवेशविषयम् । उक्तं च ज्योतिःप्रकाशे-'प्रवेशो नूतने हय ध्रुवैमैत्रैः सुखाप्तये । पुष्यस्वातीयुतैस्तैश्च जीर्णे स्याद्वासवद्वये ॥' इति । एतद्रंथकृदप्यग्रिमपद्ये वक्ष्यति । अमुमेवाशयं मनसि निधायाह श्रीपतिः-'शुभः प्रवेशो मृदुभिर्बुवाख्यैः क्षिप्रैश्चरैः स्यात्पुनरेव यात्रा । उग्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ कृत्तिकासु भवनं कृशानुना दह्यते प्रविशतां न संशयः । यन्मुख च सदनं हि तत्ककुद्वारभेषु शुभकृत्प्रवेशनम् ॥' इति । वसिष्ठोऽपि'अर्कानिलार्यादितिदस्रविष्णुऋक्षे प्रविष्टं नवमंदिरं यत् । अब्दत्रयात्तत्परहस्तयातं शेषेषु धिष्ण्येषु च मृत्युदं स्यात् ॥' इति । प्रवेशलग्नान्याह-जन्मक्षेति । जन्मक्ष जन्मराशिः, जन्मलग्नं प्रसिद्धं, ताभ्यामुपचये तृतीयषष्ठैकादशदशमस्थानेषु तथा स्थिराख्यराशिपु लग्नगतेषु सत्सु नवगृहप्रवेशनं शुभम् । यदाह वसिष्ठः-'कर्तुर्विलग्नादथ जन्मराशेर्लग्नस्थितो राशिरिति प्रदिष्टः । निर्व्याधिदारिययशस्कराश्च सुहृत्सुतघ्नो रिपुनाशनश्च ॥ कलत्रहंता निधनप्रदश्च रोगप्रदः सिद्धिकरोऽर्थदश्च । क्रमाच्च वेरामयदः क्रमेण. सदैव नूनं त्रिविधः प्रवेशः ॥' इति । अतो निष्कृष्टमर्थमाह गृहप्रवेशे राजमार्तड:'कर्तृभोपचयगाश्च विलग्ने राशयः शुभफलाय भवंति' इति । नारदोऽपि'कर्तुर्जन्मक्षलग्ने वा ताभ्यामुपचयेऽपि वा । प्रवेशलग्ने स्यादृद्धिरन्यभे शोकनिःस्वता ॥' इति । पुनर्वसिष्ठः-'सौम्ये स्थिरे भे शुभदृष्टियुक्ते लग्नेऽथवा ब्यंगगृहे विलग्ने' इति । सौम्ये सौम्यग्रहयुक्ते, व्यंगगृहे द्विस्वभावराशौ । अत्र विवाहप्रकरणोक्ता एकविंशतिमहादोषा वा इत्यपि ध्येयम् । एकविंशतिदोपानुपक्रम्य वसिष्ठेनोक्तम्-'कर्तु शो गृहारंभे प्रवेशे पतिनाशनम्' इति ॥१॥

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484