Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 481
________________ सं. १ २ SRAWA ૪ ७ ८ ९ १० ११ १२ १३ १४ १५ सं. १ २ Mm x 5 w ४ ९ १० ११ १२ १३ १४ १५ पेरिशिष्टम् । १- मुहूर्त - देवता - नक्षत्र - संज्ञाः (दिवसे) मुहूर्तनाम नक्षत्रम् शिव सार्प मित्र पितृ वसु अंबु विश्वेदेव अभिजित् ब्रह्मा इंद्र इंद्रानि निशाचर जलाधीश अर्यमा शिव अजैकपाद् अहिर्बुध्य रोहिणी ज्येष्ठा विशाखा मूल शततारका उत्तरा फल्गुनी पूर्वा फल्गुनी भग २- मुहूर्त - देवता - नक्षत्र - संज्ञाः (रात्रौ ) मुहूर्तनाम नक्षत्रम् पूषा दख यम अभि ब्रह्मा चंद्र अदिति आर्द्रा आश्लेषा अनुराधा मघा धनिष्ठा गुरु विष्णु सूर्य त्वष्टा वायु पू. षा. उ. षा. अभिजित् आर्द्रा पूर्वाभाद्र ० उत्तरभाद्र ० रेवती अश्विनी भरणी कृत्तिका रोहिणी मृगशीर्ष पुनर्वसु पुष्य श्रवण संज्ञा दारुण- तीक्ष्ण दारुण- तीक्ष्ण मृदु-मैत्र उग्र-क्रूर चर-चल हस्त चित्रा स्वाती क्रूर - उग्र ध्रुव-स्थिर लघु- क्षिप्र 'ध्रुव-स्थिर दारुण- तीक्ष्ण मिश्र - साधारण दारुण- तीक्ष्ण चर-चल ध्रुव-स्थिर क्रूर-उग्र संज्ञा दारुण- तीक्ष्ण क्रूर-उग्र ध्रुव - स्थिर मृदु-मैत्र लघु - क्षिप्र क्रूर-उम्र मिश्र - साधारण ध्रुव-स्थिर मृदु-मैत्र चर-चल लघु- क्षिप्र चर-चल लघु - क्षिप्र मृदु-मैत्र चर-चल १ परिशिष्टस्यास्यायोजनेनाधमर्णयन्ति सहृदयाः स्वसुहृद्वरा भट्ट - कृष्णराम वहालजीमाधवपुरकरशर्माण इति सानुनयं निवेदयति-संशोधकः ।

Loading...

Page Navigation
1 ... 479 480 481 482 483 484