Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
४३४
..., मुहूर्तचिंतामणिः। [शुभसूचकफलविशेषाः स्यात् ।श्रीपतिः-शशांकजीवौ खरसातलस्थौ कुजार्कजौ लाभगतौ च यस्य । प्रारंभकाले भवनस्य तस्य स्थितिनिरुक्ता शरदामशीतिः॥' इति । आलयशब्दः पुलिंगः 'गृहाः पुंसि च भूम्येव निकाय्यनिलयालयाः' इत्यमरः। पुंसि चेति संबध्यते । रूपभेदेन वा पुलिंगः। अत एव नैषधीये प्रयुक्तः 'निशि माणिक्यमया यदालयाः' इति । 'पंक्तिविंशति' इत्यादिना सूत्रेण अशीतिशतशब्दौ संख्यावाचिनौ निपातितौ ॥ २३ ॥ अथ लक्ष्मीयुक्तगृहयोगत्रयमनुष्टुभाह
खोचे शुक्रे लग्नगे वा गुरौ वेश्मगतेऽथवा । - शनौ खोचे लाभगे वा लक्ष्म्या युक्तं चिरं गृहम् ॥ २४ ॥
वोच्चे इति ॥ स्वोच्चस्थे मीनस्थे शुक्रे लग्नगते गृहं चिरं लक्ष्म्या युक्तं स्यात् ; अथवा स्वोच्चस्थे कर्कस्थे गुरौ चतुर्थस्थानगते सति तादृशमेव गृहम् ; अथवा स्वोच्चस्थे तुलास्थे शनावेकादशस्थानगेऽपि लक्ष्मीयुक्तं गृहं स्यात् । एतत्प्रत्येक योगत्रयम् । यदाह श्रीपतिः-'स्वोच्चवर्तिनि भृगौ विलग्नगे देवमंत्रिणि रसातलेऽथवा। स्वोच्चगे रविसुतेऽथवायगे स्यास्थितिश्च सुचिरं सह श्रिया ॥' इति ॥ २४ ॥ अथ गृहस्य परहस्तगामित्वयोगमनुष्टुभाह
यूनांबरे यदैकोऽपि परांशस्थो ग्रहो गृहम् ।
अब्दांतः परहस्तस्थं कुर्याचेद्वर्णपोऽबलः ॥ २५॥ नांबरे इति ॥ एकोऽपि ग्रहोऽत्युत्कृष्टशुभफलदाता परांशस्थः शत्रुनवांशस्थितः सन् यदि छूने सप्तमे स्यादथवांबरे दशमे स्यात्तदा स ग्रहस्तद् गृहं प्रारब्धमब्दांतर्वर्षमध्य एव परहस्तस्थमन्यहस्तगामि कुर्याच्चेद्वर्णपो ब्राह्मणादिवर्णस्वामी 'विप्राधीशौ भार्गवेज्यौ' (५।४३) इत्यभिहितः स चेदबलः स्यात् । उक्तं च वसिष्ठेन-‘एको ग्रहश्चेत्परभागवर्ती जायागतः कर्मगतोऽथवा स्यात् । करोति गेहं परहस्तयातं करोति वर्षाद्विबलः स खेटः ॥' इति । खेट: वर्णस्वामी । तदुक्तं श्रीपतिना-'एकोऽपि नूनं परभागवर्ती वियत्स्मरस्थः खचरोऽब्दमध्ये । करोति गेहं परहस्तयातं स्याद् दुर्बलश्चेदिह वर्णनाथः ॥' इति । यदातु वर्णाधीशः सबलः स्यात्तदा परहस्तगामि न स्यादित्यर्थतः सिद्धम् ॥२५॥
अथ गृहारंभे नक्षत्रविशेषेण च फलविशेषान् विवक्षुस्तावच्छुभसूचकं फलविशेषयोगद्वयं वसंततिलकाछंदसाह
पुष्यध्रुवेंदुहरिसर्पजलैः सजीव
स्तद्वासरेण च कृतं सुतराज्यदं स्यात् । द्वीशाश्वितक्षिवसुपाशिशिवैः सशुक्र
वारे सितस्य च गृहं धनधान्यदं स्यात् ॥ २६ ॥ पुष्येति ॥ पुष्यः ध्रुवाणि च प्रसिद्धानि, इंदुर्मुगः, हरिः श्रवणं, सर्प आश्लेषा, जलं पूर्वाषाढा; एतैर्नक्षत्रैः सजीवैः गुरुयुक्तैर्गुधिष्ठितैः तद्वासरेण बृह
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d54db97e125c81313645f9cb73407d282f714f5e3b076e65a098e6364f152945.jpg)
Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484