Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 426
________________ मुहूर्तचिंतामणिः । [निर्गमान्नवमे प्रवेशनिषेधः I क्तम्—'स्मृतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक् पृथक् ॥' इत्यलमतिप्रसंगेन । यात्रानिवृत्ताविति । मृदूनि चित्रानुराधामृगरेवत्यः, ध्रुवाणि रोहिणीत्र्युत्तराश्च, एभिर्नक्षत्रैः राज्ञां यात्रानिवृत्तौ प्रवेशनं शुभदं । यदि क्षिप्रैः अश्विनीपुष्यहस्ताभिजिद्भिः । चरैः श्रवणधनिष्ठाशततारकापुनर्वसुस्वातीभिर्नक्षत्रैः प्रवेशनं स्यात्तदा पुनरपि राज्ञो गमो यात्रा स्यात् । तस्मादेतानि मध्यमानि । द्वीशादिनक्षत्रेषु प्रवेशे क्रमात् ख्यादीनां नाशः । यथा - विशाखायां प्रवेशे स्त्रियो राज्ञ्या मरणं, कृत्तिकायां प्रवेशे गृहनाशनमग्निना गृहं दग्धं स्यात् ; दारुणभे मूलज्येष्ठाद्रीश्लेषासु प्रवेशे पुत्रस्य राजकुमारस्य मरणं; तथोप्रभे पूर्वात्रय भरणीमघासु प्रवेशे आत्मनः स्वस्यैव राज्ञो मरणं स्यादित्यर्थः । यदाह श्रीपतिः - 'शुभप्रवेशो मृदुभिर्भुवाख्यैः क्षिप्रैश्वरैः स्यात्पुनरेव यात्रा । उमैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ कृत्तिकासु भवनं कृशानुना दह्यते प्रविशतां न संशयः ॥' इति । कृशानुरभिः । अथाग्रे ग्रंथकृता प्रोक्तापि पंचांगलग्नशुद्धिरत्रोपयोगात्तम्मूलवाक्यान्युच्यते । वसिष्ठः - 'चंद्रजार्यसितवासरेषु तु श्रीकरं सुखमहार्थलाभदम् । सूर्यसूनुदिवसे स्थिरप्रदं किंतु चौरभयमत्र विद्यते ॥' इति । श्रीपतिः–‘रिक्ता तिथिर्भूसुतभानुवारौ निंद्याश्च योगाः परिवर्ज - नीयाः । मेषः कुलीरो मकरस्तुला च त्याज्याः प्रवेशे हि तथा तर्दशाः ॥' इति । अत्र मेषादिनिंद्यलग्नानां फलं सापवादमुक्तम् । राजमार्तंडे - 'भूपो यात्रा मेषलग्नप्रवेशे नाशं गच्छेत्कर्कटस्योदये च । व्याधिं तौलिन्याश्रिते लग्नवर्तन्यारे प्राप्नुयाद्धान्यनाशम् ॥' आकेकेर ः = मकरः । 'लग्नेऽन्यत्रांशकेऽप्येषामेते दुष्टफलप्रदाः । शुभान्यन्यानि लग्नानि प्रवेशे मुनयो विदुः ॥ निंदिता अपि शुभांशसमेतास्तौलिमेषमकराः सकुलीराः । कर्तृभोपचयगाश्च विलग्ने राशयः शुभफलाय भवंति ॥' इति । वसिष्ठः - ' त्रिकोणकेंद्र त्रिधनायसंस्थैः शुभैस्त्रिषष्ठायगतैः खलैश्च । लग्नांत्यषष्ठाष्टविवर्जितेन चंद्रेण लक्ष्मीनिलयप्रवेशः ॥ नैधने भेऽपि न चाष्टल ने पंचेष्टकेऽप्यष्टमशुद्धियुक्ते । कार्यः प्रवेशो न चरांशग्ने शुभेक्षिते वाप्यथ संयुते वा ॥ प्रवेशलग्नान्निधनस्थितो यः करग्रहः क्रूरगृहे यदि स्यात् । प्रवेशकर्तारमथ त्रिवर्षाद्धंत्यष्टवर्षैः शुभराशि चेत् ॥' इति । अन्यदप्वाह वसिष्ठ एव - ' कृत्वा शुक्रं पृष्ठतो वामतोऽर्क विप्रान्पूज्यानग्रतः पूर्णकुंभम् । हर्म्यं रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतवाद्यैर्विशेत्तत् ॥' इति । वामसूर्यज्ञानोपायमाह विश्वकर्मा - 'लग्नाप्रागादितो दिक्षु द्वौ द्वौ राशी नियोजयेत् । एकमेकं न्यसेत्कोणे सूर्यं वामे विचिंतयेत् ॥' अत्रेदं ध्येयम्-यत्र मासे यात्रा कृता तन्मासान्नवमे मासि यात्रादिनान्नवमदिने वा प्रवेशो निषिद्धः । यदाह गुरुः - ' निर्गमान्नवमे मासि प्रवेशो नैव शोभनः । नवमे दिवसे चैव प्रवेशं नैव कारयेत् ॥” इति । एतत्सविशेषं नूतनगृहप्रवेशव्याख्यानावसरेऽभिधास्यते इत्यास्तां प्रसक्तानुप्रसक्तमिति ॥ १०६ ॥ -- ४१०

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484