Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
૨૮૨
मुहूर्तचिंतामणिः । [योगमात्रालमानि 'बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च बुधः प्रवसेत् । पुरुहूतदिशं यदि वांतकृतः पुरुहूतयमप्रतिमो भवति ॥' इति । ननु चंद्रस्य बुधभार्गवमध्यवर्तित्वं किं भिन्नराशिस्थितत्वे सत्युतैकराशिस्थितत्वे सति विवक्षितम् ? तत्र भिन्नराशिकृतमध्यवर्तित्वे विवक्षिते सत्ययमर्थः स्यात् बुधभार्गवयोरन्यतरः तृतीयस्थाने परः पंचमे चंद्रश्चतुर्थे इति । एकराशिस्थितत्वे त्वंशकृतं पौर्वापर्यम्। चतुर्थे स्थाने बुधः शुक्रो वा स्वल्पांशः स्यात् । तयोरन्यतरोतिबईशस्तत्रैव स्थाने चंद्रस्तत्रैवांशैर्मध्यवर्ती स्यात् । यथा बुधो राश्यादिः ३।५।१० चंद्रः ३।१५।२० शुक्रः ३।२५।३० एवं पक्षद्वयसंभवे किं युक्तमिति? उच्यते-यद्यपि वराहवाक्ये संदेहस्तथापि बादरायणवाक्यादेकराशिव्यवधानकृतमेव मध्यवर्तित्वं विवक्षितम् । यदाह बादरायणः-'पुत्रांबुदुश्चिक्यगतैः क्रमेण दुश्चिक्यतोयात्मजसंस्थितैर्वा । बुधेदुशुक्रैर्यमशक्रनाथकाष्ठां प्रयातस्य जयः प्रदिष्टः ॥' इति । काष्ठां दिशम् । एतञ्चोपलक्षणं तेन लग्नस्थचंद्रः पार्श्ववर्तिस्थानद्वयवतिनोर्बुधशुक्रयोर्मध्यवर्ती चेत्स्यात्तदा सोऽपि राज्ञो विजयद इति । यदाह गुरुः-'चंद्रे ज्ञसितयोर्मध्ये हिबुके लग्नगेऽपि वा। प्रयाता श्रियमामोति जित्वा शत्रून्महीमपि ॥' इति ॥ ७० ॥ अथान्यद्योगयात्रालग्नद्वयमाह
सितजीवभौमबुधभानुतनूजा
स्तनुमन्मथारिहिबुकत्रिगृहे चेत् । क्रमतोऽरिसोदरखशात्रवहोरा
हिबुकायगैर्गुरुदिनेऽखिलखेटेः ॥ ७१॥ सितजीवेति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । लग्ने शुक्रः स्थात् , सप्तमे जीवः, षष्ठे भौमः, चतुर्थे बुधः, तृतीये शनिः, एवंविधे विशिष्टे योगे राज्ञो विजय एव । यदाह वराहः-'यस्योदयास्तारिचतुस्त्रिसंस्थाः शुक्रांगिरोऽङ्गारकसौम्यसौराः। द्विषद्बलस्त्रीवदनानि तस्य कांतानि कांता न विलोकयति ॥' इति । नारदोऽपि-शुक्रायज्ञार्किभौमेषु लग्नास्तांबुत्रिशत्रुषु । गतस्याने घरिचमूरनौ लाक्षेव लीयते ॥' श्रीपतिरपि-'यमशशुक्रेज्यमहीसुतेषु त्रिबंधुलग्नास्तरिपुस्थितेषु । विलीयते वैरिचमू रणाग्रे लाक्षेव वह्नौ नृपतेर्गतस्य ॥' इति । अयमेको योगः ॥ अथान्यः । गुरुदिने बृहस्पतिवासरे अखिलखेटैः समस्तग्रहैः सूर्यादिभिः सप्तभिः क्रमतोऽर्यादिस्थानस्थितैः सद्भिरुपलक्षिते सति; यथा-षष्ठे सूर्यः, तृतीये चंद्रः, दशमे मंगलः, षष्ठे बुधः, लग्ने गुरुः, चतुर्थे शुक्रः, एकादशे शनिरिति एवंविधे योगे राज्ञो विजय एव । यदाह वराहः-'सूर्यादयोऽरिसहजांबरशत्रुलग्नबंधवायगाः सुरगुरोर्दिवसश्च यस्य । यानेऽरिसैन्यमुपगच्छति तस्य नाशं मीमांसकश्रमणकेष्विव तीर्थपुण्यम् ॥' इति । मीमांसाविचारस्तन्मात्रनिष्ठामीमांसका नतु वेदार्थविदः एवंविधा ये
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4a9fae00dc66a1fb37514cd7c432839a2a98358c3697c15bde6ba0ece10b65ec.jpg)
Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484