Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 49
________________ मानसोल्लासः । एतैरेवौषधैः पिष्टैर्लावणक्षारसंयुतैः । साम्लेर्विपचितं तैलमभ्यङ्गाच्छीतनाशनम् ॥ १९३ ॥ अध्याय १९ ] शीतम्बरे शिळातैललेपनं परमौषधम् । हिङ्गु-सैन्धवसंयुक्तं नस्यं जीर्णघृतान्वितम् ॥ १९४ ॥ धात्रीचूर्ण घृताद् घृष्टमम्ळवेतसमम्भसा । प्रलेपाद् दाइनुत् फेनो बदर्या वा दलोद्भवः || १९५ ॥ काले बदरानन्ता - यष्टी - चन्दन - कक्षिकैः । सघृतैः स्याच्छिरोलेपस्तृष्णादाहज्वरापहः ॥ १९६ ॥ सन्निपातज्वरान्मुक्ते शोफो भवति दारुणः । कर्णमूले यदा तेन कश्चिदेव विमुच्यते ॥ १९७ ॥ रक्तावशोधनं कार्य नीरजाभिर्मुहुर्मुहुः । तथा कार्य प्रयत्नेन यथा पाको न जायते ॥ १९८ ॥ घृतं च पाचयेत् सिद्धं तिक्तैर्वा मधुरैरपि । एवं कृतं घृतं देयं मधुरं वात-पित्तयोः ॥ १९९ ॥ • क्षाराम्ललवणैर्द्रव्यैरवियुक्तैः श्रमादपि । आतपाच्च भृशं पित्तं कुपितं दूषयेदसृक् ॥ २०० ॥ ततो प्राणास्य कर्णेभ्यः पायु-मेहनमार्गतः । प्रवर्तते ततः ख्यातं रक्तपित्तं भिषग्वरैः ।। २०१ ॥ एकदोषं नवं चोर्ध्व बलिनश्चानुपद्रवम् । रक्तपित्तं सुखात् साध्यमधश्चेद् याप्यमुच्यते ॥ २०२ ॥ अधश्चोर्ध्वं च चलितं त्रिदोषं भूर्युपद्रवम् । असाध्यं रक्तपित्तं तत् त्यजनीयं भिषग्वरैः ॥ २०३ ॥ १ A तदाख्यातं Aho! Shrutgyanam १९

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176