Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
मानसोल्लासः ।
[विंशतिः । दुर्ग ग्रहीतुमुधुक्तो वारयन् यवसादिकम् । तदुपान्ते वसेद् यस्तु दुर्गसाध्यासनं हि तत् ॥ ९३७ ॥ बलादुपार्जिते राष्ट्र वैशार्थ यत्र तिष्ठति । तत् स्थानं कथितं राज्ञां राष्ट्रस्वीकरणासनम् ।। ९३८ ॥ विजिगीषुर्नपो गत्वा रिपुं हत्वा रणाङ्गणे । रम्यां वसतिमालोक्य यत्र तिष्ठति सानुगः ॥ ९३९ ॥ यवसेन्धनभूयिष्ठे जलधान्यसमन्विते । तत् स्थानं नीतितत्वझै रमणीयासनं स्मृतम् ।। ९४० ॥ दूरस्थस्य रिपो राजा विनाशाय समुद्यतः । समीपे यत् स्थिति कुर्यात् तद् भवेन्निकटासनम् ॥ ९४१ ॥ दूरदेशं नृपो गत्वा कृत्वा कार्यमशेषतः । विज्ञाय स्वपुरं दूरं पत्र तिष्ठत्यनाकुलम् ॥ ९४२ ।। वर्ष व्यत्ययो यावच्छरत्कालस्य सम्भवः । तावद् यदुचितं स्थानं दूरमार्गासनं हि तत् ।। ९४३ ॥ हस्त्यश्व-धन-रत्नानि दुर्ग राष्ट्र तथैव च । किञ्चित्कालं स्थितिः कार्या रिपुं हत्वा ददामि ते ॥ ९४४ ॥ इति प्रलोभितोऽन्येन यत्र तिष्ठति भूमिपः । तत् प्रलोभासनं नाम कथितं नोतिवेदिभिः ।। ९४५ ।। मासे पक्षे दशाहे वा षडहे पश्चरात्रके । माभृतं ते ददामीति प्रैलोभ्य स्थापयेन्नृपम् ॥ ९४६ ॥ आशया धार्यमाणस्तु तत्र तिष्ठति यचिरम् । प्रलोभासनमेवं या तदाख्यातं मनीषिभिः ॥ ९४७ ॥ १ A वासार्थ ॥ २ B प्रभृतं तन्मनीषिभिः ।।
Aho ! Shrutgyanam

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176