Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
अध्यायः १८]
मानसोल्लासः । धनिकोऽयं महानेव तव किश्चिन्न दित्सति । केनाप्युपायेन तस्माद् धनमाहर्तुमर्हति ।। ९९३ ।। इति सम्मन्त्र्य भूपेन तद् ब्रूते धनिकाय च । अर्थलुब्धो वयं राजा तव द्रव्यं हरिष्यति ।। ९९४ ॥ यत्रैवं पिशुनत्वेन भिनत्युभयवेतनः। धनहानिस्त्वयं भेदो नीतिझैः समुदाहतः ॥ ९९५ ॥ न करोति तव स्वामी विश्वासं त्वयि कर्हि चित् । बन्धयित्वा तु निगडैः कारागारे निधास्यति ॥ ९९६ ॥ इति विश्वासमुद्भाव्य निजस्वामिहिते रतः । यद् भिनत्ति परं बुद्धया स भेदो बन्धकः स्मृतः ॥ ९९७ ॥ विलासी चपलो भोगी रूपवांस्तरुणो विटः । अन्तःपुरे मदीयां स्त्री कटाक्षः स्पष्टुमीतते ॥ ९९८ ॥ वध्योऽयमिति भूपालो मया सार्द्धममन्त्रयत् । इति यं कुरुते भेदं स स्याद् दाराभिलाषकः ॥ ९९९ ॥ त्वद्भार्या रूपसम्पन्नां नवयौवनशालिनीम् । ममाग्रे वर्णयन् राजा सापेक्ष इति लक्षितः ॥ १००० ॥ त्वयि जीवत्यलभ्यत्वात् तव द्रोहं विधास्यति । दाराभिलाषभेदोऽयमेचं वा परिकीर्तितः ॥ १००१ ।। अयमस्मिन कुले जातः कदाचिद् राज्यमिच्छति । अगली वा तथा नेत्रे सन्ततः साधनानि च ॥ १००१ ॥ छेत्तुं निश्चितवान राजा सर्वथा नत् करिष्यति । इति यो निर्मितो भेदः सोऽङ्गभङ्गः प्रकीर्तितः ॥ १००३ ॥ सम्यग्भेदेन शत्रूणां भिनत्ति प्रकृति तु यः। भेदवजेण तद् भित्रं हृदयं प्रतिभूभृतः ।। १००४ ॥
इति भेदाध्यायः ॥ १८ ॥ १ A स्पष्ट, BC सस्पृह, E स्पृह ।. २ BD लाषुकः ।
Aho! Shrutgyanam

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176