Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 162
________________ मानसोल्लासः। [विशतिः २ दक्षिणे पृष्ठतः कार्या योगिन्यो विजिगीषुणा। योगिनीनां बलं त्वेवं कथितं सोमभूभुजा ॥ ११४५ ॥ इति योगिनीचक्रम् ॥ युद्धपूर्वदिने राजा कृतोत्साहः सभागतः। कुमारमण्डलाधीशान् सामन्तान् मान्यकानपि ॥ ११४६ ॥ मुवर्णवस्त्राभरणैस्तोषयेव सैन्यकांस्तथा । वाग्भिः प्रोत्साहयेत् तांश्च गुणकीर्तनमाननैः ॥ ११४७ ॥ तेषां प्रतिज्ञा संश्रित्य सुभटानां नृपोत्तमः । मातङ्गान् मदसंयुक्तान् वाजिनश्च जवोत्तमान् ॥ ११४८ ॥ दद्याद् यथार्ह सर्वेषां सङ्घामजयकाङ्गया। ततो विसर्जयेत् सर्वान् युद्धाय कृतनिश्चयः ॥ ११४९ ॥ तस्या राज्यामलातैश्च पूरयेद् गगनाङ्गणम् । महातूर्यमघोषैश्च काहलाशङ्खनिस्वनैः ॥ ११५० ॥ सिंहनादैर्भटानां तु त्रासयेद् रिपुसैनिकान् । अधिवास्य ततो राजा शस्त्राणि कुलदेवताः ॥ ११५१ ॥ ततः शयीत मेदिन्यां कुशानास्तीर्य यत्नतः । ततः मातः समुत्थाय निरीक्ष्य घृत-दर्पणौ ॥ ११५२ ॥ स्नात्वा तीर्थजलैः पुण्यश्चित्राम्बरविभूषितः । समाराध्य जगन्नाथमिष्टमिष्टफलप्रदम् ॥ ११५३ ॥ . ततः कृत्वा महापूजां विविधां कुलदैवते । धेनुं भूमि हिरण्यं च विप्रेभ्यो विधिनाऽर्पयेत् ॥ ११५४ ॥ तदाशिषः समादाय नीराजित हयद्विपः । दक्षिणानखुरोल्लेखात् हयानां हेषितादपि ॥ ११५५ ।। १ D चैवं २ DE रात्राव Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176