________________
मानसोल्लासः।
[विशतिः २ दक्षिणे पृष्ठतः कार्या योगिन्यो विजिगीषुणा। योगिनीनां बलं त्वेवं कथितं सोमभूभुजा ॥ ११४५ ॥
इति योगिनीचक्रम् ॥ युद्धपूर्वदिने राजा कृतोत्साहः सभागतः। कुमारमण्डलाधीशान् सामन्तान् मान्यकानपि ॥ ११४६ ॥ मुवर्णवस्त्राभरणैस्तोषयेव सैन्यकांस्तथा । वाग्भिः प्रोत्साहयेत् तांश्च गुणकीर्तनमाननैः ॥ ११४७ ॥ तेषां प्रतिज्ञा संश्रित्य सुभटानां नृपोत्तमः । मातङ्गान् मदसंयुक्तान् वाजिनश्च जवोत्तमान् ॥ ११४८ ॥ दद्याद् यथार्ह सर्वेषां सङ्घामजयकाङ्गया। ततो विसर्जयेत् सर्वान् युद्धाय कृतनिश्चयः ॥ ११४९ ॥ तस्या राज्यामलातैश्च पूरयेद् गगनाङ्गणम् । महातूर्यमघोषैश्च काहलाशङ्खनिस्वनैः ॥ ११५० ॥ सिंहनादैर्भटानां तु त्रासयेद् रिपुसैनिकान् । अधिवास्य ततो राजा शस्त्राणि कुलदेवताः ॥ ११५१ ॥ ततः शयीत मेदिन्यां कुशानास्तीर्य यत्नतः । ततः मातः समुत्थाय निरीक्ष्य घृत-दर्पणौ ॥ ११५२ ॥ स्नात्वा तीर्थजलैः पुण्यश्चित्राम्बरविभूषितः । समाराध्य जगन्नाथमिष्टमिष्टफलप्रदम् ॥ ११५३ ॥ . ततः कृत्वा महापूजां विविधां कुलदैवते । धेनुं भूमि हिरण्यं च विप्रेभ्यो विधिनाऽर्पयेत् ॥ ११५४ ॥ तदाशिषः समादाय नीराजित हयद्विपः ।
दक्षिणानखुरोल्लेखात् हयानां हेषितादपि ॥ ११५५ ।। १ D चैवं २ DE रात्राव
Aho ! Shrutgyanam