Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 158
________________ मानसोल्लासः। [विशतिः २ जयासूकारस्सर्वासु भवेदुदयवान् सदा । उदेति रिक्तास्थेकार ओकारः पूर्णके तिथौ ॥ १०९९ ॥ उदितः प्रथमेऽहि स्याद् द्वितीयेति कुमारकः । तृतीये तरुणः ख्यातश्चतुर्थे स्थविरो भवेत् ॥ ११०० ॥ पञ्चमेऽहनि पञ्चत्वं स्वरो याति विनिचितम् । अकारादिषु सर्वेषु क्रमोऽयं परिकीर्तितः ॥ ११०१ ॥ अकारादिस्वराः पञ्च प्रकृतित्वेन रूपिताः । वर्णादिस्वरभेदोऽपि ककारादिषु सङ्गतः ॥ ११०२ ॥ यस्य कस्यापि नामादौ योऽसौ वर्णः प्रदृश्यते । अवस्थां तस्य वर्णस्य विचार्य फळमादिशेत् ॥ ११०३ ॥ मेषादिराशियोगेषु सम्मोक्ता ये ग्रहस्वराः । वेषां बलं विजानीयात् मात्वा कर्म समाचरेत् ॥ ११०४ ॥ सिंहस्यापिपतिः सर्यः कर्कटस्य निशापतिः । मेषवृश्चिकयोभौंमः कन्या-मिथुनयोर्युषः ॥ ११०५ ।। चाप-मीने सुराचार्यस्तुलायां वृषभे कविः । कुम्भे च मकरे सौरिः प्रभुरूपेण कीर्तिताः ॥ ११०६ ॥ ऋतु-काल-दिशा-रुद्रैः सूर्यः शुभकरो भवेत् । जन्मसन्ध्यर्नुसूर्याच दिगीशानैः शुभः शशी ।। ११०७ ॥ हरनेत्र-कुमारास्य-रुद्वैभौमः शुभावहः । पक्षान्धि-रस- दिनाग-पङ्कि-रुदैर्बुधः शुभः ॥ ११०८ ॥ नराधि-बाण-मुनिभिग्रह-रुदैर्गुरुः शुभः। एकद्वित्रिचतुःपञ्च वसु-रत्नेश-भास्करैः ॥ ११०९ ।। सुराणां च गुरु शुक्रा स्थानैरेभिः शुभावहः । कुशानु-रस-रुद्रैश्च शुपकारी शनैश्वरः ॥ १११० ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176