Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
अध्यायः २० ]
मानसोल्लासः ।
स्वस्य ग्रहबलं प्राप्य परेषां ग्रहदूषणम् ।
कुर्वीत तुमुलं युद्धं शत्रुसंहारकारकम् ॥ ११११ ॥
17
जीवस्वरगतान् वर्णान गणयित्वा विचक्षणः । यत्र नास्ति निजाधिक्यं तत्र कुर्वीत सङ्गरम् ॥ १११२ ॥
रेवत्यादिषु धिष्ण्येषु सङ्गता यत्र ये ग्रहाः । राशिस्वरे विचार्यास्ते शुभाद् युद्धमाचरेत् ।। १११३ ॥
एकः स्वरश्रेदुभयोः प्रीतिं प्रकुरुते पराम् । द्वितीयः कुरुते मानं तृतीयः कार्यपोषकः ।। १११४ ॥
उपेक्षकचतुर्थश्च पञ्चमो जयनाशनः । स्वरमैत्रीं विदित्वैवं नृपः कुर्वीत सङ्गरम् ॥ १११५ ॥
मात्रास्वरो यदोदेति तदा कुर्वीत शोभनम् । गर्भाधानादिकं कर्म निधिधान्यादिसङ्ग्रहम् ॥ १११६ ॥
वापनं सर्वसस्यानां पुरवेश्मप्रवेशनम् । रसायनप्रयोगं च व्याधीनां च चिकित्सितम् ॥ १११७ ॥
मात्रास्वरे कुमारे तु विवाहः प्रीतिकृद् भवेत् । भृत्यानां सङ्ग्रहः शस्तः स्वामिसंश्रयणं तथा ॥ १११८ ॥
उत्कोचन मरातीनां ग्रामगेहप्रवेशनम् । वैरिनिर्मूलनोद्युक्तो यात्रां कुर्वीत भूपतिः ॥ १११९ ॥
यूनि मात्रास्वरे जाते पट्टबन्धाभिषेचनम् । गजाद्यारोहणं शस्तं वरनारीसमागमः ।। ११२० ॥
१२९
द्यूतमाहवकर्माणि यात्रा लेखविसर्जनम् । कुर्वीत कदनं राजा रिपूणां प्राणखण्डनम् ॥ ११२१ ॥
१ D ऋक्षेषु २ D तु सततं
Aho! Shrutgyanam

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176