Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
११२
मानसोल्लासः।
[विंशतिः २ अर्चितं पादपं त्यक्त्वा पादपान्तरमाश्रितः। रचयन् शोभनं शब्दं दिशेद् देशान्तरे सुखम् ॥ ९१५ ॥ अम्बरे शुष्कवृक्षे वा भग्नशाखे च कोटरे । कुर्वन् नादं शुभं पिङ्गो भयमुग्रं प्रशंसति ॥ ९१६ ॥ शुभस्थानस्थितो वापि गत्वा वाऽथ प्रदक्षिणम् । कुर्वन् शान्ते शुभादन्यनादं शंसत्यशोभनम् ॥ ९१७ ॥ वामतः शान्तदिग्वैर्ती कुर्वाणः शोभनं ध्वनिम् । शोभनं फलमाचष्टे चिरकालेन पिङ्गलः ॥ ९१८ ॥ भौमाप्यतेजसैन दर्जल्पन्ती शुभदेशगा। पिङ्गला भीतिमाचष्टे मुखं लाभं जयं यशः ॥ ९१९ ॥
इति पिङ्गलाशकुनम् ॥ अर्चयित्वा गणाधीशं सर्वविघ्नविनाशनम् । कुमार्या सहिता नार्यस्तिस्रः मुते जनेऽखिले ॥ ९२० ॥ अक्षतैः पूरयेयुस्ता यत किश्चित् कुडवादिकम् । चण्डिकायै नमः कृत्वा सतकृत्वोऽभिमन्त्रितम् ॥ ९२१ ॥ सम्मार्जनीकृतावेष्टे स्थापयेयुगणाधिपम् । बजेयुस्तं समादाय रजकस्य निकेतनम् ॥ ९२२ ॥ तद्नेहस्य पुरोभागे निक्षिपेयुः सिताक्षतान् । मनोगतं समुद्दिश्य शृणुयुः मुसमाहिताः ॥ ९२३ ॥ श्रूयते वचनं किश्चिद् रजकालयमध्यगम् । नार्या नरेण बालेन मोक्तमन्येन केनचित् ॥ ९२४ ॥ स्वैरसंलापनोद्भूतं शुभं वा यदि वाऽशुभम् । शृण्वन्तीभिः फर्क क्षेयं तद्वाक्यार्थविचारतः ॥ ९२५ ॥
१० वासतः। २D दिग्भागे ।
Aho ! Shrutgyanam

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176