Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
मानसोल्लासः ।
स्नेहाद् वा वैरिभावाद वा गन्तुं देशं स्त्रर्क न यः । लभते तस्य तत् स्थानं पराधीनासनं स्मृतम् ॥ ९४८ ॥
अध्यायः १६ ]
इत्यासनाध्यायः ॥ १४ ॥
स्वयं हीनबलो राजा जयहेतुं न पश्यति ।
बलिना पीड्यमानो यः क्षेमस्थानं समाश्रयेत् ॥ ९४९ ॥
सत्संश्रयोऽन्यसंसर्गे दुर्गसंश्रयणं तथा । इति भेदास्त्रयः प्रोक्ताश्चतुर्थो नोपलभ्यते ॥ ९५० ॥
महता शत्रुणा यस्तु पीडितोऽल्पबलो नृपः । सत्यसन्धं परिज्ञाय तमेवाश्रयते बुधः ॥ ९५९ ॥ बहून वा सद्गुणान् वीक्ष्य शत्रुं यस्तु समाश्रयेत् । तं गुणं नीतितत्वज्ञाः सत्संश्रयमुशन्ति हि ॥ ९५२ ॥
शत्रुणा बाध्यमानो हि स्वयं वाऽप्यनुपायकः । गुणहीनं रिपुं ज्ञात्वा श्रयेदन्यं गुणाधिकम् ॥ ९५३ ॥
afai क्रियया युक्तं धर्मज्ञं सत्यवादिनम् । आश्रयेदीदृशं यस्तु सोऽन्यसंश्रय उच्यते ।। ९५४ ॥
वैरिणा बलयुक्तेन पीडितो ह्यसमो रिपुः । यत् तु संश्रयते दुर्गे दुर्गसंश्रय इष्यते ॥ ९५५ ॥
इत्याश्रयाध्यायः ॥ १५ ॥
निर्द्विषतोर्मध्ये वाचाऽऽत्मानं समर्पयेन् । द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः ॥ ९५६ ॥
लाभाद् वाऽपि भयाद् वाऽपि योगक्षेमार्थमुद्यतः । द्वयोर्मध्ये चिरं कालं द्वैधीभावेन यापयेत् ॥ ९५७ ॥
नीतिशास्त्रार्थसारज्ञैनमभेदार्थयनतः ।
मिथ्या चित्तः समादिष्टो मिथ्यावचन एव च ।। ९५८ ॥ १ ABDE र्पयेत् ।
Aho! Shrutgyanam
११५

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176