Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 143
________________ १११ अध्यायः १५ मानसोल्लासः। चण्डालनिलयेऽप्येवं श्रवणे बोधने क्रमः। यद् अयुर्वचनं तत्र तत् तथा न तदन्यथा ॥ ९२६ ॥ शाकुन शास्त्रमालोक्प भाविकार्यावबोधकम् । शकुनं वर्णितं सम्यक् सोमेश्वरमहीभुजा ॥ ९२७ ॥ इत्युपश्रुतिशकुनम् ॥ इति यात्राध्यायः ॥ १३ ॥ अवृष्टया तोयरहिते दुर्भिक्षे परकान्विते । परेषां दुःस्थिते देशे नैव यायात् कथश्चन ॥ ९२८ ॥ परस्परविरोधेन क्षीयमाणेषु शत्रुषु । तद्विनाशो भवेद् यावत् तावत् तिष्ठतु बुद्धिमान् ॥ ९२९ ॥ स्वस्थासनमुपेक्षाख्यं मार्गरोषासनं तथा । दुर्गसाध्यासनं चैत्र राष्ट्रस्वीकरणासनम् ॥ ९३० ॥ रमणीयासनं चान्यत् तथा च निकटासनम् । दूरमार्गासनं चैव प्रलोभाख्यं तथैव च ॥ ९३१ ॥ पराधीनासनं चैतद् दशमं परिकीर्तितम् । इतोऽधिकं न दृश्येत नीतिझरन्यदोसनम् ॥ ९३२ ।। निष्कण्टके तथा राज्ये संहते वैरिमण्डले । स्वस्थाने या स्थिती राज्ञां स्वस्थासनमिति स्मृतम् ॥ ९३३ ॥ यदस्माभिरनुष्ठेयं देवेन क्रियते हि तत् । उग्रदण्डप्रयोगाश्च व्यसनाद् वृत्यदर्शनात् ॥ ९३४ ॥ दुर्भिक्षान्मरकापाताद् विनाशं यास्यति ध्रुवम् । इत्युपेक्ष्य नृपस्थानमुपेक्ष्यासनमुच्यते ॥ ९१५ ॥ नद्याः पूर्णपवाहेण गमनं रोधितं यदि । तेन दोषेण यत् स्थानं मार्गरोधासनं स्मृतम् ॥ ९३६ ॥ | ABCE तिष्ठेत । २ D थास । 15 Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176