Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
अध्यायः १]
मानसोलातः। रिपूणां निग्रहोपायमर्थानामर्जनोगमम् । भृत्यानां भरणं चैव प्रत्यूहानां प्रतिक्रियाम् ।। ७०७ ॥ सन्माननं च मित्राणां पुत्राणां नयशिक्षणम् । शुद्धान्तवनितारक्षा शिक्षां च गजवाजिनाम् ।। ७०८ ।। मन्त्रिणां मन्त्रितं दुष्टममात्यानां विचेष्टितम् ।। रक्षणं च कुमाराणां सामन्तानां च शातनम् ॥ ७०९ ॥ रागापरागौ लोकानामात्मनश्च गुणागुणौ । आय-व्ययं च वित्तानां कोशस्यापि विवर्धनम् ॥ ७१० ॥
दुष्टानां दमनं चैव शिष्टानां परिपालनम् । पूजनं सुर-विप्राणां वर्णाश्रमनिरीक्षणम् ॥ ७११ ॥ दुर्गाणां रक्षणं सम्यक् परभूपालचेष्टितम् । मारणं तस्करादीनामात्मरक्षाविधिक्रमम् ॥ ७१२ ॥ प्रकृतीनां च सद्भाव धान्यादीनां समर्घताम् । शान्तिकं पौष्टिकं कर्म नित्यं नैमित्तिकं तथा ॥ ७१३ ॥ माननं बुद्धिवृद्धानां देशकालविमर्शनम् । चिन्तयेन्मन्त्रिभिः सार्दै स्वयं वा वसुधाधिपः ॥ ७१४ ॥ आइय मन्त्रिणः सर्वान् मन्त्रयेत पृथक् पृथक् । अभिमायं विदित्वैषां गुणदोषौ विचारयेत् ॥ ७१५ ।। मन्त्रिभिर्मन्त्रिते मन्त्रे गुणदोषौ विचार्य च । स्वयं निश्चित्यान्यतरत् कार्य कुर्यान्महीपतिः ॥ ७१६ ॥ किं कृतं करणीयं किं क्रियमाणं च किं मया । किं सिद्धं किमु साध्यं मे इति चिन्त्यं मुहुर्मुहुः ॥ ७१७ ॥
१ B रक्षा ।
Aho ! Shrutgyanam

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176