Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
अध्यायः १३ ]
मानसोल्लासः। चाषे मृगभरद्वाजे फलपुष्पाक्षतेष्वपि । वृषभे समदे नागे सिते वाहे द्विजोत्तमे ॥ ८१९ ॥ मुवर्णे दिव्यरत्ने च वीणायां पटहे तथा । बड़े चैव पशोष्टे यात्रा भवति सिदिदा ।। ८२० ॥ नृपो विप्रः मुहद् धेश्या कुमारी पाण्दुराम्बरा । वृषाच कुअरारूढा नरा नार्यः शुभावहाः ॥ ८२१ ॥ गच्छेति पृष्ठतो वाक्यमेहीति पुरवः शुभम् । आशिषः सर्वतः शस्ता मनसस्तुष्टिरूर्जिता ॥ ८२२ ॥ छिन्धि भिन्धि जहीत्यादि वाचो निन्धा अपि स्फुटम् । उधतानां रिपोर्घाते पापद्धौं शोभनाः सदा ॥ ८२३ ॥
इति यात्रायां मङ्गलप्रदानि शकुनानि ॥ श्वा यात्रासमय गच्छेद् वामं दक्षिणतो यदि । स्पृशेद् वा श्रवणं वामं यात्रासिद्धिभेवेत् तदा ॥ ८२४ ॥ प्रवेशे दक्षिणं गच्छेज्जृम्भते वा रतोयतः । करोति नितरी सौख्यं विपरीता तु कुकरी ॥ ८२५ ॥ क्रोशदयं यदा गच्छेत् सह पान्येन मण्डलः । वामगो मूत्रयेद् वाऽपि तदाऽसौ शुभमूचकः ॥ ८२६ ॥ गजस्थानं हयस्थानं शादलं शयनस्थलम् । . उलूखल-ध्वज-छत्र-चामरं सफलद्रुमम् ।। ८२७ ॥ 'इष्टिकानिचयं कुम्भं पर्याणं मृत्तिकाचयम् । पुष्पबत् फलवत् स्थानं श्वा गच्छन् शुभदो भवेत् ॥ ८२८ ।। कृतमत्रो यदा गच्छेत पुरस्तात् सरमासुतः। तदाऽभिलषितं कार्य यातुः सिध्यति निश्चितम् ॥ ८२९ ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176