Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 139
________________ अध्यायः १३ ] मानसोल्लासः। एकमात्रश्चिलित्युक्तः तवयेन द्विमात्रिकः । त्रितयेन त्रिमात्रः स्याच्चतुर्मात्रश्चतुष्ककः ॥ ८८३ ॥ पञ्चभिः पश्चमात्रस्तु बोद्धव्योऽसौ मनीषिभिः । स्वरूपं तस्य वक्ष्यामि स्वराणामनुकारतः ॥ ८८४ ॥ चिल् एकमात्रः १ । चिलि द्विमात्रः २। चिलिलि त्रिमात्रः ३। चिलिचिलि चतुर्मात्र: ४ । चिलिचिलिलि पश्चमात्रः ५ पार्थिवः ॥ किन् १ । किचि २ । किचिचि ३ । किचि किचि ४ । किचि किचिचि ५ आप्यः ॥ कुम् १ । कुकु २ । कुकुकु ३ । कुकुकुकु ४ । कुकुकुकुकु ५ तैजसः । चीच १। चीचु २। चीचुचु ३ । चीचुचीचु ४ । चीचुचीचुचु ५ वायुः ॥ सृक् १ । चिच २। कुसुरु ३। कीः कीसरु ४। चुरुचुरु चुरु ५ आकाशः ॥ पार्थिवादिक्रमेणोक्ताः पञ्च मात्राः पृथग्विधाः । तेषां त्रिरुक्तो यः कश्चित् स लघुः स्वर इष्यते ॥ ८८५ ॥ पोढोदितो गुरुः प्रोक्तो नवधोक्तः प्लुतो भवेत् । लघौ स्वल्पं गुरौ मध्यं प्लुते पुष्टं फलं भवेत ॥ ८८६ ।। पार्थिवं कुरुते हष्टः संलापी जलजं स्वरम। तैजसं मदनाक्रान्त इति शान्तात्रयः स्वराः ॥ ८८७ ।। वायव्यं कुरुते क्रुद्धः शोकातों नाभसं स्वरम् । स्वराविमौ प्रदीप्ताख्यौ विबुधैः परिकीर्तितौ ।। ८८८॥ पूर्वदक्षिणदिग्भागे पार्थिवः प्रबल: स्वरः । पश्चिमायां च कौबेर्या बलवान् जलजः स्वरः ॥ ८८९ ॥ वायव्ये तैजसे कोणे बलिष्ठस्तैजसः स्वरः । ऐशाने नैऋते कोणे बलीयान् नाभसः स्वरः ॥ ८९० ॥ आप्य-पार्थिवयोमैत्री तयोराप्यो बलाधिकः । आप्य-तैजसयोवैरं तयोराप्यो महाबलः ॥ ८९१ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176