________________
अध्यायः १३ ]
मानसोल्लासः। एकमात्रश्चिलित्युक्तः तवयेन द्विमात्रिकः । त्रितयेन त्रिमात्रः स्याच्चतुर्मात्रश्चतुष्ककः ॥ ८८३ ॥ पञ्चभिः पश्चमात्रस्तु बोद्धव्योऽसौ मनीषिभिः ।
स्वरूपं तस्य वक्ष्यामि स्वराणामनुकारतः ॥ ८८४ ॥
चिल् एकमात्रः १ । चिलि द्विमात्रः २। चिलिलि त्रिमात्रः ३। चिलिचिलि चतुर्मात्र: ४ । चिलिचिलिलि पश्चमात्रः ५ पार्थिवः ॥ किन् १ । किचि २ । किचिचि ३ । किचि किचि ४ । किचि किचिचि ५ आप्यः ॥ कुम् १ । कुकु २ । कुकुकु ३ । कुकुकुकु ४ । कुकुकुकुकु ५ तैजसः । चीच १। चीचु २। चीचुचु ३ । चीचुचीचु ४ । चीचुचीचुचु ५ वायुः ॥ सृक् १ । चिच २। कुसुरु ३। कीः कीसरु ४। चुरुचुरु चुरु ५ आकाशः ॥
पार्थिवादिक्रमेणोक्ताः पञ्च मात्राः पृथग्विधाः । तेषां त्रिरुक्तो यः कश्चित् स लघुः स्वर इष्यते ॥ ८८५ ॥ पोढोदितो गुरुः प्रोक्तो नवधोक्तः प्लुतो भवेत् । लघौ स्वल्पं गुरौ मध्यं प्लुते पुष्टं फलं भवेत ॥ ८८६ ।। पार्थिवं कुरुते हष्टः संलापी जलजं स्वरम। तैजसं मदनाक्रान्त इति शान्तात्रयः स्वराः ॥ ८८७ ।। वायव्यं कुरुते क्रुद्धः शोकातों नाभसं स्वरम् । स्वराविमौ प्रदीप्ताख्यौ विबुधैः परिकीर्तितौ ।। ८८८॥ पूर्वदक्षिणदिग्भागे पार्थिवः प्रबल: स्वरः । पश्चिमायां च कौबेर्या बलवान् जलजः स्वरः ॥ ८८९ ॥ वायव्ये तैजसे कोणे बलिष्ठस्तैजसः स्वरः । ऐशाने नैऋते कोणे बलीयान् नाभसः स्वरः ॥ ८९० ॥
आप्य-पार्थिवयोमैत्री तयोराप्यो बलाधिकः । आप्य-तैजसयोवैरं तयोराप्यो महाबलः ॥ ८९१ ॥
Aho ! Shrutgyanam