________________
१०८ मानसोल्लासः।
[विंशतिः२ पूजां जपं च होमं च मूलमन्त्रेण कल्पयेत् । अष्टोत्तरशतं जप्त्वा दशांशं होममाचरेत् ॥ ८७१॥ अश्वत्थोदुम्बराम्राणां ब्रह्ममहीरुहः । समिधो मधु-सर्पिभ्यां जुहुयाचण्डिका स्मरन् ॥ ८७२ ॥ प्रेतासनगतां शुष्का भस्मलिप्तां कपालिनीम् । धूकध्वजां शूलहस्तां रक्तपां मुण्डमालिनीम् ॥ ८७३ ॥ वसामुग्रचितां कृष्णा गजसिंहाजिनाम्बराम् । अक्षवृक्षस्थितां भीमां स्मरेची कृतार्चनः ॥ ८७४ ॥ अर्चयित्वा ततो वृक्ष वेष्टयेत् सिततन्तुभिः । अर्पयेद् गुरवे सर्व होमार्चनजपादिकम् ॥ ८७५ ॥ देव्यै कार्य निवेद्याथ गृहं गच्छेनिशामुखे। गृहे च भोजयेत् कन्याः स्वयं भुनीत बन्धुभिः ॥ ८७६ ।। प्रत्यूषेऽथ समुत्थाय कृतदेवार्चनादिकः । गत्वाऽधिवासितं स्थानं जानुभ्यां धरणीगतः ॥ ८७७ ॥ बद्धाअलिपुटो भूत्वा मन्त्रग्राममुदीरयेत् । कथयेदुचया वाचा कार्य शपयपूर्वकम् ॥ ८७८ ॥ तथ्यं कथय देवि ! त्वं ब्रह्मपुत्रि ! शुभाशुभम् । इत्युक्त्वा पृष्ठतः कृत्वा मदीप्तां ककुभं बुधः ॥ ८७९ ॥ शृणुयाद् विरुतं तस्या स्तथा वीक्षेत चेष्टितम् । एकानमानसो भूत्वा शकुनालोकनोद्यतः ॥ ८८० ॥ पार्थिवो वाडिवस्त्वाप्यः कैलकस्तैजसः पुनः । कुरङ्गली समीरोस्थो वीशः किंशुरिवाम्बरः ।। ८८१ ॥ एते पश्च स्वराः ख्याताः पिङ्गलाख्यस्य पक्षिणः ।
तेषां मात्राप्रभेदोऽयं वक्ष्यते स्वरभेदतः॥८८२॥ १) शूलध्वजतदाहस्तां रक्ताक्तमु । २ D कुर्याद् दीप्ताशां चतुरो बु... ३ D वायव । ४ कुरु ।
Aho ! Shrutgyanam