Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
अध्यायः १३]
मानसोल्लासः। लाभं च विजयं सौख्यं मित्राणां च समागमम् । रटन्ती शान्तदिग्भाग क्रमात् फलमिदं वदेत् ।। ८४१ ॥ अनेनैव प्रकारेण पल्लीशकुनमादिशेत् । दीप्तस्थाने रटन् काकः शोभनं फलमादिशेत् ॥ ८४२ ॥ दी दीसमुखः काकः कुर्वाणः परुषं स्वरम् । कार्यसिद्धि प्रदर्याय विनाशं कुरुते ध्रुवम् ॥ ८४३ ॥ दिप्ताभिमुखमारब्धः पुनः शान्तेऽभिवासते । कार्य संशयितं कृत्वा पुनस्तत्सिद्धिमादिशेत् ॥ ८४४ ।। दी शान्तमखः काकः कुर्वाणो मधुरं स्वरम् । ईप्सितार्थ रिपोशिं लाभं स्त्रीरत्नजं दिशेत् ॥ ८४५ ।। अन्तरिक्षेऽय वृक्षे वा कुर्वाणो मधुरं स्वरम् । मूर्द्धस्थाने शुभं वक्ति सर्वदा बलिभोजनः ॥ ८४६ ॥
इति शिवा-पल्ली-काकशकुनानि ॥ पोतकीस्थानमालोक्य तोरणानि प्रकल्पयेत् । तोरणात् तोरणं कार्य चत्वारिंशत्क्रमान्तरम् ॥ ८४७ ॥ पक्षद्वयस्थितौ वृक्षावष्टधन्वन्तरान्तरौ । शिलाशकलयुग्मं वा कल्पितं तोरणं विदुः॥ ८४८ ॥ गृहे पिष्टमयं कृत्वा पोतकीमिथुनं सुधीः । पूजयेत पुष्प-धूपायैः कुमारीमपि भोजयेत् ॥ ८४९ ॥ तोरणस्थानमागम्य पोतक्यावधिवासयेत् । प्रयतः सन् गृहं गत्वा स्वप्यात् पाण्डविके स्मरन् ॥ ८५० ॥ सूर्योदये समुत्थाय सहायैः सहितो ब्रजेत् । नियतस्तोरणाभ्याचं शकुनालोकतत्परः ॥ ८५१ ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176