Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
.
अध्यायः ८ ]
मानसोल्लासः। कुलीनं च सुशीलं च सुखे दुःखे च सम्मतम् । अमायं दृढचित्तं च धनैः प्राणैरवञ्चकम् ॥ ६८५॥ नीतिज्ञं शौचसम्पन्नं व्यसनेष्वपराङ्मुखम् । कुर्वीत नृपतिर्मित्रं धर्मार्थ सुखसिद्धये ॥ ६८६ ॥
__ इति सुहृदध्यायः ॥ ७ ॥ आत्मायत्तो नृपः श्रेष्ठो द्वयायत्तस्तु मध्यमः । कनिष्ठः सचिवायत्त इति नीतिविदो विदुः ॥ ६८७ ॥ मदधीनमिदं राज्यं राजा च वशगो मम । मया यत् क्रियते कार्य तत् कार्य केन लयते । ॥ ६८८ ॥ इत्यात्मगणाध्मातः सचिवो यत्र जल्पति । कनिष्ठं तत्र तत् राज्यं सचिवायत्तमुच्यते ॥ ६८९ ॥ विज्ञप्तं यन्मया कार्यमवश्यं मन्यते प्रभुः। इत्यारोप्य दयों माम्यं सचिवो यत् तु भापते । ६९० ॥ मुखासुखपदं चैवमुभयाधीनसिद्धितः । तद्राज्यमुभयायत्तं मध्यमं परिकीर्तितम् ॥ ६९१॥ प्रभोराज्ञां विना नाहं समर्थः कार्यसिद्धये । इति भीत्या नृपे भक्त्या सचिवो यत्र वक्त्यलम् ॥ ६९२ ॥ यत् तु राज्यं भयापेतं सुखदं सर्वसिद्धिदम् । श्रेष्ठं स्थिरतरं सम्यगात्मायत्तं प्रकीर्तितम् ॥ ६९३ ।। अनुग्रहे निग्रहे च दाने चादानकर्मणि । प्रवृत्तौ च निवृत्तौ च ग्रहणे मोक्षणे तथा ॥ ६९४ ॥ स्वयं समर्थो यो राजा स्वाज्ञा चैव निरर्गला । निजशक्त्या समायुक्तः स प्रभुः प्रभुरुच्यते ॥ ६९५ ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176