________________
अध्यायः १]
मानसोलातः। रिपूणां निग्रहोपायमर्थानामर्जनोगमम् । भृत्यानां भरणं चैव प्रत्यूहानां प्रतिक्रियाम् ।। ७०७ ॥ सन्माननं च मित्राणां पुत्राणां नयशिक्षणम् । शुद्धान्तवनितारक्षा शिक्षां च गजवाजिनाम् ।। ७०८ ।। मन्त्रिणां मन्त्रितं दुष्टममात्यानां विचेष्टितम् ।। रक्षणं च कुमाराणां सामन्तानां च शातनम् ॥ ७०९ ॥ रागापरागौ लोकानामात्मनश्च गुणागुणौ । आय-व्ययं च वित्तानां कोशस्यापि विवर्धनम् ॥ ७१० ॥
दुष्टानां दमनं चैव शिष्टानां परिपालनम् । पूजनं सुर-विप्राणां वर्णाश्रमनिरीक्षणम् ॥ ७११ ॥ दुर्गाणां रक्षणं सम्यक् परभूपालचेष्टितम् । मारणं तस्करादीनामात्मरक्षाविधिक्रमम् ॥ ७१२ ॥ प्रकृतीनां च सद्भाव धान्यादीनां समर्घताम् । शान्तिकं पौष्टिकं कर्म नित्यं नैमित्तिकं तथा ॥ ७१३ ॥ माननं बुद्धिवृद्धानां देशकालविमर्शनम् । चिन्तयेन्मन्त्रिभिः सार्दै स्वयं वा वसुधाधिपः ॥ ७१४ ॥ आइय मन्त्रिणः सर्वान् मन्त्रयेत पृथक् पृथक् । अभिमायं विदित्वैषां गुणदोषौ विचारयेत् ॥ ७१५ ।। मन्त्रिभिर्मन्त्रिते मन्त्रे गुणदोषौ विचार्य च । स्वयं निश्चित्यान्यतरत् कार्य कुर्यान्महीपतिः ॥ ७१६ ॥ किं कृतं करणीयं किं क्रियमाणं च किं मया । किं सिद्धं किमु साध्यं मे इति चिन्त्यं मुहुर्मुहुः ॥ ७१७ ॥
१ B रक्षा ।
Aho ! Shrutgyanam