________________
मानसोल्लासः।
[विशतिः २ आशारूपेण या शक्तिः सर्वेषां मूर्धनि स्थिता । प्रभुशक्तिहि सा ज्ञेया समभा महिमोदया ।। ६९६ ।।
इति प्रभुशक्त्यध्यायः ॥ ८॥ कार्यस्य साधनोपायाः सहायास्तत्कृतौ क्षमाः । वेशकालविचारश्च विनानां च प्रतिक्रिया ॥ ६९७ ॥ कार्यसिद्धौ सुखं चेति पश्चाङ्गो मन्त्र इज्यते । गुरुशुक्रमतेऽप्येष चाणक्यादिमते तथा ॥ ६९८ ॥ पश्चातापविहीनश्च सानुबन्धं सुखोदयः। अभीष्टश्चाविलम्बश्च विशिष्टो मन्त्र इष्यते ॥ ६९९ ॥ बहुभिभियते मन्त्रो द्वाभ्यां मन्त्रो न नश्यति । आत्मना विहितो मन्त्रो ब्रह्मणाऽपि न मिद्यते ॥ ७०० ॥
सततं गुप्तवाक्यस्य नित्यं गुप्तेगिताकृतेः । फलैयाः सदारम्भाः पुण्यं पूर्वार्जितं यथा ॥ ७०१ ॥
अधिराम्पजडान मकान व्याधितान् वद्ध-बालकान् । प्रिया अपि स्त्रियो म्लेच्छांस्तिरथोऽपि शुकादिकान् ॥७०२॥ श्रुतिगोचरतो देशात् तथा लोचनगोचरात् । धारयेत् परतो यत्नात् तत्र काल नरेश्वरः ॥ ७०३ ॥
आरुह्य चोवतं स्थान प्रासादं वा रहास्थितम् । अरण्ये विजने वाऽपि मन्त्रं कुर्मदलक्षितः ॥ ७०४ ॥
मध्याह्ने मन्त्रयेन्मन्त्रं कृताहारो गतलमः। रात्रावपरभागे वा गतनिद्रः सुखोत्थितः ॥ ७०५ ॥ धर्ममर्थ च कामं च कृत्याकृत्यं बलाबलम् । अमित्रानपि मित्राणि देशरक्षाक्रियाकमम् ॥ ७०६ ॥
Aho ! Shrutgyanam