Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 115
________________ अध्यायः ६] मानसोल्लासः। गोराबहिणः पिच्छमच्छभल्लस्य दन्तिनः । केशा नखाश्च दन्ताश्च सिद्धार्थाश्चेति चूर्णितैः ।। ६१८ ॥ एतैः प्रकल्पितो धूपो मन्दुरासु प्रधूपितः । अश्वकायगतान् सर्वान् ग्रहानुच्चाटयत्यलम् ॥ ६१९ ॥ इत्यश्ववैद्यकम् ॥ वारणैर्भद्रजातीयैः कालिङ्गवनजन्मभिः । शिक्षितैः सन्जितैः शूरैर्लभ्यते विनयो युधि ।। ६२० ॥ शूरो रूढो महाकायः सर्वलक्षणसंयुतः । एको विजयते दन्ती मदपूर्णितलोचनः ।। ६२१ ।। मुख्यं दन्तिवलं राज्ञां समरे विजयैपिणाम् । तस्मानिजबले कार्या बहवो वारणोत्तमाः ॥ ६२२ ॥ ततस्तेषां महीपालः पोपणे यत्नवान् भवेत् । रानाघृतसम्मित्रैर्दना च परिलोडितैः ॥ ६२३ ॥ पुष्टमांसरसोपेतैरिक्षुकाण्डैः सुधासमैः । शुकपक्षप्रतीकाशशालिपुमनोहरैः ॥ ६२४ ।। नवगोधूमकल्मापैर्यावनालैः फलान्वितैः । हरितैश्च तथा शुष्कैस्तृणैः कालोचितैरपि ॥ ६२५ ॥ विविधैः क्षीरपानैश्च शर्करारससंयुतैः । द्विकालं जलपानैश्च तथा तोयावगाहनैः ॥ ६२६ ॥ मृत्तिकामृदुशय्याभिः पांमुक्रीडनकैरपि । पीणयेद् द्विरदान नित्यं यथा पुष्टा भवन्ति ते ॥ ६२७ ॥ पन्धनात् ताडनाद् व्याधेर्वनसौख्पविचिन्तनात् । असात्म्यादन्नतोऽजीर्णादायासान्जागरादपि ।। ६२८ ।। Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176