________________
अध्यायः ६]
मानसोल्लासः। गोराबहिणः पिच्छमच्छभल्लस्य दन्तिनः । केशा नखाश्च दन्ताश्च सिद्धार्थाश्चेति चूर्णितैः ।। ६१८ ॥ एतैः प्रकल्पितो धूपो मन्दुरासु प्रधूपितः । अश्वकायगतान् सर्वान् ग्रहानुच्चाटयत्यलम् ॥ ६१९ ॥
इत्यश्ववैद्यकम् ॥
वारणैर्भद्रजातीयैः कालिङ्गवनजन्मभिः । शिक्षितैः सन्जितैः शूरैर्लभ्यते विनयो युधि ।। ६२० ॥ शूरो रूढो महाकायः सर्वलक्षणसंयुतः । एको विजयते दन्ती मदपूर्णितलोचनः ।। ६२१ ।। मुख्यं दन्तिवलं राज्ञां समरे विजयैपिणाम् । तस्मानिजबले कार्या बहवो वारणोत्तमाः ॥ ६२२ ॥ ततस्तेषां महीपालः पोपणे यत्नवान् भवेत् । रानाघृतसम्मित्रैर्दना च परिलोडितैः ॥ ६२३ ॥ पुष्टमांसरसोपेतैरिक्षुकाण्डैः सुधासमैः । शुकपक्षप्रतीकाशशालिपुमनोहरैः ॥ ६२४ ।। नवगोधूमकल्मापैर्यावनालैः फलान्वितैः । हरितैश्च तथा शुष्कैस्तृणैः कालोचितैरपि ॥ ६२५ ॥ विविधैः क्षीरपानैश्च शर्करारससंयुतैः । द्विकालं जलपानैश्च तथा तोयावगाहनैः ॥ ६२६ ॥ मृत्तिकामृदुशय्याभिः पांमुक्रीडनकैरपि । पीणयेद् द्विरदान नित्यं यथा पुष्टा भवन्ति ते ॥ ६२७ ॥ पन्धनात् ताडनाद् व्याधेर्वनसौख्पविचिन्तनात् । असात्म्यादन्नतोऽजीर्णादायासान्जागरादपि ।। ६२८ ।।
Aho ! Shrutgyanam