________________
मानसोल्लासः । [विंशतिः २ जायन्ते करिणा रोगास्तेषां कार्य चिकित्सितम् । औषधैर्वनसम्भूतैरापणादाहृतैरपि ॥ ६२९ ॥ चूर्ण दशपलं दद्यात् प्रत्यरस्नि विषाणिनाम् । कल्कं तद् द्विगुणं क्वाथमाढकं परिभाषितम् ॥ ६३० ॥ द्रव्ये मूलं द्रवे तोयं समभागाक्शेषितम् । प्रबोधकालः काले च मूत्रे मूत्रं च दन्तिनः ॥ ६३१ ॥ नवबन्धनदुःखार्त तोयं द्रोणीषु पाययेत् । यामार्धनालिकाशिष्टे दिने निस्सारयेज्जलात् ॥ ६३२ ॥ आलानयेत् ततो नागं शतधौतेन सपिपा।। सेचयेत् सर्वगात्रेषु दिनसायं विचक्षणः ॥ ६३३ ॥ ततो दिनदवा घृतेनैव प्रसेचयेत् । शीतात सेचयेमागं तैलेनकेन कोविदः ॥ ६३४ ॥ हासयेत् क्रमशस्वस्य कालं सोयावगाइने । इथून पिसमृणालानि मधुराच महीरुहः ॥ ६३५ ॥ कदलीकन्दशालूकै शृङ्गाटककसेरुकम् । मधुकाकोलवाराणां मूलमारग्वधस्य च ॥ ६३६ ॥ मनःप्रीतिकरं दद्यादेतत्सन्तापशान्तये । व्याधियुक्तस्य नागस्य वक्ष्याम्यथ चिकित्सितम् ॥ ६३७ आदौ रोगपति वक्ष्ये स्थावरं जङ्गमाश्रितम् । नामभिर्बहुभिर्युक्तं जन्मन्यन्ते च यो भवेत् ।। ६३८ ॥ ज्वरो नेरषु विख्यातः पालकः सामजन्मसु । अभितापस्तुरङ्गेषु वारको रासभेष्वसौ ॥ ६३९ ॥
१CE पाकलः २D खरको ।
Aho ! Shrutgyanam