________________
अध्यायः ]
मानसोल्लासः। उद्देष्वलसकः प्रोक्तो गोषु प्रोक्तस्तथेश्वरः । अक्षको दन्दशूकेषु हारिद्रो महिषेष्वपि ॥ ६४० ॥ अजाविक प्रलाप: स्यान्मृगरोगो मृगेष्वपि । अवपातः शकुन्तेषु मत्स्येष्विन्द्रमदाभिधः ॥ ६४१ ॥ गुल्मेषु ग्रन्थिको ज्योतिर्वनस्पत्यौषधीष्वपि । पुष्पेषु पर्वतः प्रोक्तो रूपको नलिनीष्वपि ॥ ६४२ ॥ धान्येषु चूर्णकः ख्यातः कोद्रवेषु ललः स्मृतः । शाकेषु मधुको भूम्यामूषरोऽप्सु च नीलिका ॥ ६४३ ॥ अमीभिर्नामभिलोंके ज्वर एको निगद्यते । विहाय मानवानन्ये ज्वरं सोडुमनीश्वराः ॥ ६४४ ॥ पालकस्य ततश्चास्य चिकित्सा नोपदिश्यते । अन्तर्धातून पुरो व्याप्य बहिः पश्चात् प्रकाशते ॥ ६४५ ॥ दुश्चिकित्सस्ततश्चासौ पालको मृत्युरूपकः । आचार्यैर्बहुभिस्तस्माचिकित्सा नास्य वर्णिता ॥ ६४६ ॥
सुवहा सुरसा दारु मुस्ता-कुष्ठ-रसोनकम् । मधुशीर्ष-विडङ्गौ च भागी सिद्धार्थकद्वयम् ॥ ६४७ ॥ मूलकं पञ्चकोलं च करअद्वितयं तथा । महान्ति पञ्चमूलानि कफवातप्रशान्तये ।। ६४८ ॥ गुदूची पर्णिकायुग्मं द्वे मेदे जीवकर्षभौ । काकोल्यावश्वगन्धा च विदारी च शतावरी ॥ ६४९ ॥ वातपित्तभवान् रोगानशेषान् सामजन्मनाम् । चूर्णः कल्कः कषायो वा योगोऽयं हन्ति निश्चितम् ॥ ६५० ॥
१ D° षु श्वास । २ A अन्तिको । ३C E पाकल । ४C E पाकलो
Aho ! Shrutgyanam