Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
मानसोल्लासः । [विंशतिः २ जायन्ते करिणा रोगास्तेषां कार्य चिकित्सितम् । औषधैर्वनसम्भूतैरापणादाहृतैरपि ॥ ६२९ ॥ चूर्ण दशपलं दद्यात् प्रत्यरस्नि विषाणिनाम् । कल्कं तद् द्विगुणं क्वाथमाढकं परिभाषितम् ॥ ६३० ॥ द्रव्ये मूलं द्रवे तोयं समभागाक्शेषितम् । प्रबोधकालः काले च मूत्रे मूत्रं च दन्तिनः ॥ ६३१ ॥ नवबन्धनदुःखार्त तोयं द्रोणीषु पाययेत् । यामार्धनालिकाशिष्टे दिने निस्सारयेज्जलात् ॥ ६३२ ॥ आलानयेत् ततो नागं शतधौतेन सपिपा।। सेचयेत् सर्वगात्रेषु दिनसायं विचक्षणः ॥ ६३३ ॥ ततो दिनदवा घृतेनैव प्रसेचयेत् । शीतात सेचयेमागं तैलेनकेन कोविदः ॥ ६३४ ॥ हासयेत् क्रमशस्वस्य कालं सोयावगाइने । इथून पिसमृणालानि मधुराच महीरुहः ॥ ६३५ ॥ कदलीकन्दशालूकै शृङ्गाटककसेरुकम् । मधुकाकोलवाराणां मूलमारग्वधस्य च ॥ ६३६ ॥ मनःप्रीतिकरं दद्यादेतत्सन्तापशान्तये । व्याधियुक्तस्य नागस्य वक्ष्याम्यथ चिकित्सितम् ॥ ६३७ आदौ रोगपति वक्ष्ये स्थावरं जङ्गमाश्रितम् । नामभिर्बहुभिर्युक्तं जन्मन्यन्ते च यो भवेत् ।। ६३८ ॥ ज्वरो नेरषु विख्यातः पालकः सामजन्मसु । अभितापस्तुरङ्गेषु वारको रासभेष्वसौ ॥ ६३९ ॥
१CE पाकलः २D खरको ।
Aho ! Shrutgyanam

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176