Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 106
________________ मानसोल्लासः। [विंशतिः २ अशोकपल्लवच्छायं दाडिमीबीजसप्रभम् । विन्ध्ये तापीतटोद्देशे जायते मन्दकान्तिकम् ॥ ५२३ ॥ सिंहले जायते कृष्णमाकरे नीलमन्धिके । पद्मरागभवस्थाने विविध स्फटिकं भवेत् ॥ ५२४ ॥ इति स्फटिकपरीक्षा ॥ ईषत्पीतं पविच्छायं स्वच्छं कान्त्या मनोहरम् । पुष्परागमिति ख्यातं रत्नं रत्नपरीक्षकैः ॥ २५ ॥ इति पुष्परागपरीक्षा ॥ सितं च धूम्रसङ्काशमीपत्कृष्णं सितं तु यत् । वैडूर्य नाम तत् प्रोक्तं मारिनयनोपमम् ॥ ५२६ ॥ इति वैडूर्यपरीक्षा ॥ मधुबिन्दुसमं वाऽपि गोमूत्रादिसमप्रभम् । गोमेदकं तदाख्यातं रत्नं सोममहीभुजा ॥ ५२७ ।। इति गोमेदपरीक्षा ॥ सेतो सागरमध्ये तु जायते वल्लरी तु या। विद्रुमाख्या सुरक्ता सा दुर्लभा रत्नरूपिणी ॥ ५२८ ॥ पाषाणत्वं भजत्येषा प्रयत्नात् कथिता सती। प्रवालं नाम तद् रत्नं वर्णाव्यं मन्दकान्तिकम् ॥ ५२९ ॥ इति विद्रुमपरीक्षा । पनरागस्य नीलस्य ये दोषाः परिकीर्तिताः । . तैरेव दूषितं रत्नं सन्त्याज्यं स्फटिक नृपः ॥ ५३० ॥ १ B सिताभ्रधूम । २ B रत्नं वर्णपरीक्षकैः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176