Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 180
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १५९ मिच्छता सर्ववस्तुनो वेदकः प्रमाणमेष्टव्यः । यथाच सर्वमर्थजातं दृष्टपुरुषार्थसिद्धिनिबंधनमेवमदृष्टपुरुषार्थसिद्धिनिबंधनमपि । तस्मादपि सर्व वस्तु परार्थवृत्तेनावश्यं ज्ञातव्यं । सर्वस्यापि वस्तुनः साक्षात्परंपरया वा मुक्त्युपाये व्यापारात् एकस्याप्यज्ञाने तदंगवैकल्येन संपूर्णस्य मुक्त्युपायस्योपदेशासंभवात् । तथाचोक्तं - प्रमाणविनिश्चये एकधमस्याप्यज्ञाने परार्थप्रवृत्तेः कार्याकार्यानवबोधात् सर्वत्राशंकोत्पत्तेः । सर्वस्य क्वचित्कथंचिदुपकारात्तदज्ञाने तदंगविकलत्वात् अक्षुणविधानायोगादिति । यदि च सर्वज्ञः सर्वमर्थमवश्यं जानातीति नेष्यते तदा क्षणिकत्वसाधनं विशीयेत । तथाहि-- सर्वज्ञस्य सर्वार्थविषयज्ञानोत्पत्तिनियमाभावे चरमक्षणस्य योगिविज्ञानजनकत्वनियमाभावादनर्थक्रियाकारिणोऽवस्तुत्वेन पूर्वपूर्ववस्तुक्षणानामप्यवस्तुत्वात् साकल्येन तत्संतानस्यावस्तुत्वं स्यात् । अथार्थक्रियाकारित्वाभावेऽपि चरमक्षणस्य वस्तुत्वमिष्यते तक्षणिकस्यार्थक्रियारहितस्यापि वस्तुत्वमिष्यतां । तथाच सत्वकृतकत्वादेरनैकांतिकत्वात् क्षणिकत्वसाधनमुत्सीदेत् । ततः क्षणिकत्वसिद्धिमिच्छता सर्वज्ञः सर्वमर्थमनवयवेन जानातीत्यभ्युपगंतव्यं । तथाच तदुपदेशात्प्रवृत्तिकामेनापि सर्वविषयं ज्ञानं तस्यावश्यमन्वेषणीयमित्येतदपि सौगतैरवश्यमेष्टव्यं । अन्यथा सर्वमर्थमजानतोऽक्षूणविधानं न संभवतीति आशंकायां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226