Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 225
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ भट्टानन्तकीर्तिप्रणीता अथवा माभूत्सर्वज्ञोऽयमिति प्रतिपत्तिस्तथापि न कश्चिद्दोषः । न सर्वज्ञोऽयमित्यप्रतिपद्यमानः कथं तद्वचसः प्रामाण्यमवगच्छति कथं वा तदुक्तमनुतिष्ठतीति चेन्न ब्रूमः सर्वज्ञत्वावगमपूर्वकं तदुपदेशस्य ग्रहोपरागमुक्तिमार्गादिविषयस्य प्रामाण्यनिश्चयं येनायं दोषः स्यात् । किं तु संवादबलात्तथा निश्चितप्रामाण्याच तदुपदेशालिंगभूताद्योऽस्य प्रणेता स सर्वज इत्यवगमः । तदनेन यदुक्तं सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ॥ कथं तदुभयं सिध्येत्सिद्धमूलांतराहते ॥ १ ॥ इति तन्निरस्तं । नापि कारकपक्षेऽन्योन्याश्रयत्वं बीजांकुरवदनादित्वात्सर्वज्ञागमप्रवाहस्य ॥ तदनेनापि यदुक्तं नर्ते स आगमात्सित्येन च तेनागमो विना ॥ दृष्टांतोऽपि न तस्यान्यो नृषु कश्चित्प्रतीयत इति ॥१॥ तदप्यपास्तं । तस्मात् यैरुक्तं केवलज्ञानमिंद्रियाद्यनपेक्षिणः ॥ सूक्ष्मातीतादिविषयं सूक्तं जीवस्य तैरदः ॥ १ ॥ इति सर्वज्ञसिद्धिः कृतिभट्टानंतकीर्तेः । मंगलमस्तु भव्यजनाय । श्रीविद्यसमंतभद्रगुरवे नमः ॥ है समाप्तोऽयं प्रथः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 223 224 225 226