Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञ सिद्धिः
१६९
न
गव्यवच्छेदेन श्रुतेरप्रामाण्याभावनियमस्तथापि न चोदनातः सर्वज्ञाभावसिद्धिः । कार्यार्थे वेदस्य प्रामाण्यादन्यत्र प्रामाण्यानभ्युपगमात् । सर्वज्ञभावप्रतिपादिकैव श्रुतिः श्रूयते— अपाणिपादो जवनोऽग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ॥ स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महांतमिति ॥ १॥ तस्मान्न श्रुतेः सर्वज्ञाभावसिद्धिः ॥ नाप्यर्थापत्तितः । सर्वI ज्ञाभावमंतरेण कस्यचिदनुपपद्यमानस्यार्थस्याभावात् । पुरुषवक्तृत्वादयः सर्वज्ञाभावमंतरेण नोपपद्यते । वक्तृत्वादीनां सर्वज्ञत्वेन सहानवस्थानलक्षणस्य परस्परपरिहारस्थितिलक्षणस्य वा विरोधस्यासिद्धेः । न ह्यविकले कारणस्य सर्वज्ञत्वस्य वक्तृत्वादेरभावः पुरुषत्वादेर्वा सर्वज्ञत्वसद्भावेऽभावः प्रतीयते । येन तयोः सहानवस्थानलक्षणो विरोधः स्यात् । नापि सर्वज्ञत्वाभावरूपं वक्तृत्वादिकं वक्तृत्वाद्यभावरूपं वा सर्वज्ञत्वं येन तयोः परस्परपरिहारस्थितिलक्षणो विरोधः परिकल्प्यते । तदेवं वक्तृत्वादेः सर्वज्ञत्वेन विरोधद्वयस्याप्यसिद्धेः सर्वज्ञाभावमंतरेणानुपपत्तेरभावात् नार्थापत्तेः सर्वज्ञाभावप्रतिपादकत्वं । नाप्यनुमानोपमानाभावप्रमाणानां सर्वज्ञाभावबोधकत्वं । प्रागेव तेषां निरस्तत्वात् । तदेवं सर्वज्ञाभावस्यासिद्धेरतींद्रियार्थज्ञातुरभावादन्यस्यापि सर्वज्ञवादिभिरनिष्टेः सिद्ध एव सर्वथा पुरुषाभाव इत्येतदयुक्तं । तस्मान्नष्टमुष्ट्याद्युपदेशस्या पौरुषेयत्वमसिद्धं पौरुषेयत्वं तु सिद्धं । तथाहि - ये दृष्टकर्तृकसमानजातीयास्ते
1
For Private And Personal Use Only
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226