Book Title: Kumarpal Charita
Author(s): Shankar Pandurang Pandit
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 643
________________ __५९३ ४.३२५] प्राकृतव्याकरणम् । . शेषं शौरसेनीवत् ॥ ३२३॥ पैशाच्यां यदुक्तं ततोन्यच्छेषं पैशाच्यां शौरसेनीवद् भवति ॥ अध ससरीरो भगवं मकर-धजो। एत्थ परिब्भमन्तो हुवेय्य । एवंविधाए भगवतीए कधं तापस-वेस-गहनं कतं ॥ एतिसं अतिट्ठ-पुरवं महाधनं तळून । भगवं यति मं वरं पयच्छसि रॉजं च दाव लोक । ताव च तीए तूंरातो य्येव तिठ्ठो सो आगच्छमानो राजा ॥ न क-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ॥ ३२४ ॥ पैशाच्यां क-ग-च-ज-त-द-प-य-वां प्रायो लुक् [ १. १७७ ] इत्यारभ्य षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेछः [ १. २६५] इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्य तन्न भवति ॥ मकरकेतू । सगर-पुत्त-वचनं । विजयसेनेन लपितं । मतनं । पापं । आयुधं । तेवरो ॥ एवमन्यसूत्राणामप्युदाहरणानि द्रष्टव्यानि ॥ . चूंलिका-पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ॥ ३२५॥ चूलिकापशाचिके वर्गाणां तृतीयतुर्ययोः स्थाने यथासंख्यमाद्यद्वितीयौ भवतः ॥ नगरम् । नकरं ॥ मार्गणः । मक्कनो ॥ गिरि-तटम् । किरि-तटं ॥ मेघः । मेखो ॥ व्याघ्रः । वक्खो ॥ धर्मः । खम्मो ॥ राजा । राँचा ॥ जर्जरम् । चच्चरं ॥ जीमूतः। चीमूतो ॥ निर्झरः । निच्छरो॥ झर्झरः । छैच्छरो ॥ तडागम् । तटॉकं ॥ मण्डलम् । मण्टलं ॥ डमरुकः । टमरुको । गाढम् । काठं ॥ षण्ढः । सण्ठो ।। ढक्का । ठक्का । मदनः । मतनो । कन्दर्पः। कन्तप्पो ॥ दामोदरः ॥ तामोतरो ॥ मधुरम् । मथुरं ॥ बान्धवः । पन्थवो ॥ धूली । थूली । बालकः । पालको ॥ रभसः । रफैसो ॥ रम्भा। रम्फा ॥ भगवती । फकवती ॥ नियोजितम् । नियोचितं । कचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमाँ । दाढा इत्यस्य स्थाने ताठा ॥ १ P°रद्धजो; B °रध्वजो. २ P तत्थून. ३ABयदि. ४P°य च्छसे;Bयत्थसे. ५Bरायं. ६Pलोके. ७B°व ती. ८ABदूरा .९Bअग°.१०Bराआ॥अथ चूलिकापैशाची॥न. ११B°श्च. १२Aपतनं. १३Aचौलिका. १४Aमार्गनगः. १५Bरावा १६A छर्छरो. १७ B तटागं. १८ B पन्धवो. १९ A °सो । भग°.२०Bपढिमा. 38 [ कुमारपालचरित]

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762