Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 274
________________ ६ अध्यायः ] काव्यानुशासनम् । २६१ः षस्य विष्णोरिव विश्वोद्धरणशक्तिर्नास्ति, तथापि गुणवृत्त्या संभवतीति । न दोषः ॥ अन्योक्तिश्च क्वचित्स्तुतिरूपा । यथा -- 'नालस्य प्रसर-' इति । क्वचिन्निन्दारूपा । यथा - 'आदाय वारि-' इति । तिरिति वक्तव्यम् । अपि त्वर्थान्तरन्यास एवासौ । अत्र हि वृत्तान्तरेणोपक्षिप्तो योऽसौ भटीनां वियोगजनितो व्यापारो भूतकालसंबन्धी विशेषभूतः स कालमात्र संबन्धिना सकलवियोगिनीव्यापारेण सामान्यरूपेण समर्थितः ॥ यद्यप्युत्प्रेक्षाप्यत्रास्ते, तथापि प्रधानेन व्यपदेशा भवन्तीति न्यायोऽत्रानुसर्तव्यः । यद्वा संकर एवास्तु, न तावदन्योक्तिरियम् । तथा 'वियसन्तरअर केउरं' इत्यत्रापि वृत्तान्तरोपनिबन्धनोपस्थितेऽर्थे रामसमुद्रव्यापाररूपे वृत्तान्तरेण ऋतुद्रुमव्यापारात्मनस्तत्प्रतिविम्वस्य निदर्शित - त्वान्निदर्शनालंकारतैव । 'विकसद्रजः कर्बुरं मकरन्देसाध्मात मुखर मधुकरम् । ऋतुमाणां दीयते ह्रियते न पुनरात्मनैव कुसुमम् ॥' इत्यर्थः । ऋतुरत्र वसन्तः । कुसुममिति जातावेकवचनम् ॥ अथात्र कोऽलंकारः - 'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृत: खच्छन्दस्य सुखं जनस्य वैसतश्चिन्तानलो दीपितः । एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥ द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपयोगित्वमुक्तम् । गणित इति । चिरेण हि यो व्यय: संपद्यते न तु विद्युदिव झटिति, तत्रावश्यं गणनया भवितव्यम् । अनन्तकाल - निर्माणकारिणोऽपि (तु) विधेर्न विवेकलेशोऽप्युदभूदिति परमस्या प्रेक्षावत्त्वम् । अत एवाह -क्लेशो महानिति । अनेन प्रत्युतानर्थप्राप्तिरुक्ता । एवमपि यदि परस्योपकारः .. स्यात्तदा को दोष इत्याशङ्कयाह — स्वच्छन्दस्येति । परार्थोऽपि न कश्चित् । यतो विशृङ्खलस्य । जनस्यैतदभिलाषजननेन प्रथमेऽभिलाषो द्वितीये चिन्तनमिति । चिन्तानलो दीपितः । येन सर्वमन्यत्परित्यज्यैतत्प्राप्त्युपायान्वेषणपरः संजातः । न चाप्यस्या कश्चित्स्वार्थोऽनर्थलावण्यसुन्दरतरतनुलतानिर्माणे प्रत्युत समुचितवल्लभलाभाभावादसंप्राप्तसंभोगविफलमनोरथवश्चितैवेयं वराकीत्याह - एषापीति । यत्स्वयं निर्मीयते तदेव १. ‘क्खउरं’ सेतौ. २. 'न्दरसा' स्यात्. ३. 'ऋतुना' स्यात्. ४. 'स्वच्छन्दं चरतो' ध्वन्यालोके. ५. 'सखीजनस्य' ध्वन्यालोके. ६. 'हृदये चिन्ताज्वरो निर्मितः ' ध्वन्यालोके. ७. 'योग्यो यः' ध्वन्यालोकलोचने. ८. 'मस्य प्रेक्षा,' 'मस्योत्प्रेक्षा.' ध्वन्यालोकलोचने.

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376