Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
३३०
काव्यमाला। एतानि क्रमेण लक्षयति
पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिवद्धभिन्नान्यवृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्संधि शब्दार्थवैचित्र्योपेतं महाकाव्यम् । ।
छन्दोविशेषरचितं प्रायः संस्कृतादिभाषानिबद्धैभिन्नान्त्यवृत्तैर्यथासंख्यं सर्गादिभिर्निर्मितं सुश्लिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुन्दरं शब्दार्थवैचित्र्योपेतं महाकाव्यम् । मुखादयः संधयो भरतोक्ता इमे
'यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा।।
काव्ये शरीरानुगता तन्मुखं परिचक्षते ॥ रूपप्रच्छादनाद्यभावात् । तत एव न डोम्विका साक्षात्कारकल्पेन सा दर्शयति,अपि तु तदैव नृत्यं साभिनयं केवलं च प्रदर्शयतीति सा लौकिकरूपान्तरप्रादुर्भावेनेति । व्युत्पत्त्यभिसंधानं च गेये नास्ति । पाठ्ये तु तदेव प्रधानं भरतमुनिप्रभृतीनां तथैव मूलतः प्रवृत्तेरित्यलं बहुना अप्रस्तुतप्रपञ्चेनेति ॥ भिन्नाल्त्यवृत्तरिति । उपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्यर्थः । यथा कुमारसंभवे-'अथ स ललितयोषिद्धलता चारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥' यथा वा हरिप्रबोधे आर्यागीतिच्छन्दोवद्धाश्वासकान्ते पुष्पिताग्रा-'भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम् । गततमसतया विभावरीणां सघनमहः समतां विभावरीणाम् ॥' संधिवन्धेषु च नाराचतोटकादीनि विचित्राणि छन्दांसि दृश्यन्ते ॥ यत्र बीजेति । वीजस्य यत्र समुत्पत्तिः कविप्रयत्नतो निबन्धः । नानारूपोऽर्थः प्रयोजनं येषां ते नानार्थाः संभवन्तीति संभवः । नानार्थरसाः संभवो यस्याः सा तथा । काव्ये नाटकादौ । तत्र च संधीनां युक्ततयावभासात् । अत एव तत्रैवोदाहरिष्यते-शरीरानुगता इति । वृत्तानुगता इति वृत्तव्यापिनी। तन्मुखम् । यथा वेणीसंहारे कुरुपाण्डवानामुभयेषां क्षेमप्रतिपादकं स्थापकस्य वचनं सहदेवः क्रुद्धस्य भीमसेनस्यानुकूल्येन शमनाय कुरुनिधनपरं व्याचचक्षे–'निर्वाणवैरदहना प्रशमादरीणाम्' इति । अत्र प्रशमोऽवसानमुदयनिरोधात् । यथा शान्तो वायुः शान्तोऽग्निरवसित इत्यर्थः । तदेवमरीणामवसानेन दाह्याभावानिर्वाणवैराग्नयः पाण्डुतनया नन्दन्तु सह माधवेन । कुरुराजसुतास्तु सभृत्या रुधिरप्रसाधितभुवः क्षतशरीराः खर्गस्था भवन्विति शत्रुक्षयपूर्वस्थस्य पाण्डवानां समृद्धिरूपस्य फलस्य बीजं कविप्रयत्ना१. 'संधिविधेषु' ख. २. 'शरीरानुगता' स्यात्

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376