Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
८ अध्यायः ]
काव्यानुशासनम् ।
'बीजस्योद्घाटनं यत्र दृष्टनष्टमिव कचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥'
'उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्वान्वेषणं यत्र स गर्भ इति संज्ञितः ॥'
३३१.
दुत्पन्नम् । नानारससंभवा चास्योत्पत्तिः । नाटकानेकत्वेन पात्रानेकत्वविवक्षया नानार्थता रसानाम् । तथा हि-अत्र, 'एष कुरुसंधानममृष्यमाणः पृथुललाटतटघटितभीषणभ्रुकुटिरापिवन्निव नः सर्वान् दृष्टिपातेन सहदेवानुयातः क्रुद्धो भीम इत एवाभिवर्तते' इति पारिपार्श्वकवचनात्सूचितक्रोधस्थायिभावानुभावः 'लाक्षागृहानलविषान्नसभाप्रवेशैः-' इत्यादिखवचनप्रकाशितखविभावो भीमसेनस्य रौद्रो रसः कुरुक्षयप्रयोजनो बीजेन प्रकाशि- तत्वाद्वीजोत्पत्तेरेव संभवन्निवद्धः । कुरूणां च कुलक्षयनिमित्तकः करुणः पाण्डवसिद्धिप्रयोजनो बीजोत्पत्तेरेव संभवन्निवद्धः । यथा दुर्योधनः शोचन्नाह-- ' अद्यैवावां रणमुपगतौ तातमम्वां च दृष्ट्वा प्रातस्ताभ्यां शिरसि विनतो हन्त दुःशासनश्च । तस्मिन्वाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्व पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥ तदेवं भीमसेनस्येव क्रोधात्मकं चेष्टितं शत्रुक्षयफलमित्युपादेयम् । दुर्योधनस्येव च दौरात्म्यभूयिष्ठं चेष्टितं शोकफलत्वात्त्याज्यमिति विधिनिषेधविषयव्युत्पत्तेर्नानार्थता पात्रानेकत्वाश्रया रसानाम् । नाटकानेकत्वाद्यथा सागरिकाप्राप्त्यर्थो वत्सराजस्य शृङ्गारः वीजसमुत्पत्तिरिति । वीजं समुत्पन्नमुक्तैर्विशेषणैर्विशिष्टमिष्यते । तथा हि वीजमेव काव्यशरीरव्यापि यतो मुखसंधौ तस्योत्पत्तिः । प्रतिमुखे दृष्टनष्टमिव तस्योद्घाटनं गर्भे चोद्भेदस्तस्य अवमर्शे च गर्भनिर्भेदः । निर्वहणे च समानयनमिति काव्यशरीरव्यापिता ॥ बीजस्योद्घाटनमिति । अयमर्थ:दृष्टनष्टमिव कृत्वा तावन्मुखे 'द्वीपादन्यस्मात् -' इत्यादिना न्यस्तं भूमाविव बीजम् अमात्येन सागरिकाचेष्टितं वसन्तोत्सवकामदेवपूजादिना तिरोहितत्वान्नष्टमिव नहि तन्नष्टमेव । सागरिकाचेष्टितस्य हि बीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिवत्प्रत्युत कार्यजननशक्त्युद्बोधकम् । तस्य दृष्टनष्टतुल्यं कृत्वा न्यस्यते । एवं कुङ्कुमवीजस्य यदुद्घाटनं तत्कल्पं यत्रोद्घाटनं सर्वत्रैव कथाभागसमूहे स प्रतिमुखम् । प्रतिराभिमुख्ये । मुखस्याभिमुख्येन यतोऽत्र वृत्तिः । पराङ्मुखता हि दृष्टनष्टकल्पता । तथा हि रत्नावल्याम् — 'पैरपेसणकरिसिदं पि सरीरमेदस्स दंसणेण अज्ज मे बहुमदं संपण्णम्' इत्यादिसागरिकोक्तरनन्तरं सुसंगतारचितराजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं प्रतिमुखसंधिरुद्धाटित्वाद्वीजार्थस्य ॥ उद्भेदस्तस्येति । प्राप्तिरप्राप्तिरन्वेषणमित्येवंभूताभिरवस्थाभिः पुनः पुनर्भवन्तीभिः युक्तो गर्भसंधिः । प्राप्तिसंभवाख्ययावस्थया युक्तत्वेन फलस्य गर्भीभावात् । तथा हि रत्ना
१. 'परप्रेषणकर्षितमपि शरीरमेतस्य दर्शनेनाद्य मे बहुमदं संपन्नम्' इति च्छाया.

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376