Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 346
________________ ८ अध्यायः ] काव्यानुशासनम् । 'गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा । क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः ॥' 'समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥' इति । ३३३ 1 उत्त, मुञ्च मुञ्च । पराहीणो क्खु अअं जणो ण पुण मरिदुं ईदिसं अवसरं पावेदि । (पुनः कण्ठे पाशं दातुमिच्छति ।) राजा - ( निर्वर्ण्य सहर्षम् 1 ) कथं प्रिया मे सागरिका । अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनम् । चलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे वाहुपाशं निधेहि ॥' इत्यादिना स्फुटमेव प्राप्तिरित्येवं गर्भः । अप्राप्त्यंशश्चात्रावश्यंभावी । अन्यथा हि संभावनात्मा प्राप्ति - संभवः कथं निश्चय एव हि स्यात् । विमर्शे त्वप्राप्तेरेव प्रधानाप्राप्त्यंशस्य च न्यूनतेति विशेषः । गर्भनिर्भिन्नेति । वीजशब्देन वीजफलम् । अर्थशब्देन निवृत्तिरुच्यते । तेन गर्भान्निर्भिन्नं प्रदर्शितमुखं वहिर्निःसरणोन्मुखं यद्वीजफलं तस्या योऽर्थो निवृत्तिः पुनस्तत्रैव प्रवेश इव यत्र स विमर्शसंधिः । स इति । तच्छब्देन यत्रेत्याक्षिप्तम् । सा च निवृत्तिः क्रोधेन वा निमित्तेन लोभेन वा व्यसनेन वा शापादिना वा । अपिशब्दाद्विघ्ननिमित्तान्तराणां प्रतिपदमशक्यनिर्देशानां संग्रहः । तत्र क्रोधाद्यथा रत्नावल्यां तृतीयेऽङ्के 'क्रोधोवेशेन वासवदत्तया कारानिक्षिप्तायां सागरिकायाम् । तथा हि तत्र चतुर्थेऽङ्के प्रवेशकः सागरिकाप्राप्तिसंदेहेन करुणरसात्मकः । अत्रैव सागरिकाप्राप्तिसंदेहं मन्यमान आह— 'राजा—अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागधने विलीय । सद्यः पतन्मदनमार्गणरन्ध्रमागैर्मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥ योऽपि मे विश्वासस्थानं वसन्तकः सोऽपि देव्या संयतः । तत्कस्याग्रतो वाष्पमोक्षं करिष्ये ।' पुनरत्रैव 'अप्पिअं दे ण पारेमि आचक्खिदुम्' इति विदूषकोक्ते 'राजा - (समाश्वस्य ।) प्राणाः परित्य जत मां ननु सत्पथोऽयं हे दक्षिणा भवत मद्वचनं कुरुध्वम् । शीघ्रं न यात यदि तन्मुषिताः स्थ मूढा याता सुदूरमधुना गजगामिनी सा ॥' इति राज्ञः सागरिकाप्राप्तिनैराश्यरूपैव "भो, मा अण्णहा संभावेहि । सा खु देवीए उज्जेणिं पेसिदा । अदो भए अप्पिअं ति भणिदम्' इति विदूषकोक्त्या संदेहमानीता । तथा हि । तद्विसृष्टां रत्नमालां हृदये विन्यस्य पुनराह –'अहह । कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया । तुल्यावस्था सखी चेयं तनुराश्वास्यते मम ॥ इतीन्द्रजालप्रयोग यावद्विघ्ने वासवदत्ताक्रोधो निमित्तम् । एवं लोभादावुदाहार्यम् ॥ समानयनमर्थानामिति । मुखाद्यानां चतुर्णा संधीनां येऽर्थाः प्रार < १. ‘विकल्पन' भरतैकपुस्तके. १. ‘क्रोधावेशेन’ स्यात्. २. 'अप्रियं ते न पारयामि आख्यातुम्' इति च्छाया. ३. ‘रे’ कलिकातामुद्रितपुस्तके. ४. 'भोः, मान्यथा संभावय । सा खलु देव्योज्जयिनीं प्रेपिता । अतो मयाप्रियमिति भणितम्' इति च्छाया.

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376