Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
अध्यायः ]
काव्यानुशासनम् ।
३३९.
प्रवन्धमध्ये परप्रबोधनार्थ नलाद्युपाख्यानमिवोपाख्यानमभिनयन् पठन् गायन् यदैको ग्रन्थिकः कथयति तद्गोविन्दवदाख्यानम् ।
کنیم
तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कार्यमकार्य वा निश्चीयते तत्पञ्चतन्त्रादिवत् धूर्तविटकुट्टिनीमतमयूरमार्जारिकादिवच्च निदर्शनम् । प्रधानमधिकृत्य यत्र द्वयोर्विवादः सोऽर्धप्राकृतरचिता चेटकादिव - महिका ।
प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचनानङ्गवत्यादिवन्मतल्लिका | यस्यां पुरोहितामात्यतापसादीनां प्रारब्धानिर्वाहे उपहासः सापि मतल्लिका । यस्यां पूर्वं वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यहसितादिव - न्मणिकुल्या |
एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रधाना शूद्रादिवत्परिकथा |
‘सकलमहीभृत्कम्पकृदुत्पद्यत एक एव नृपवंशे । विपुलेऽपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥' उपाख्यानमिति । यदाह - ' नलसावित्रीषोडशराजोपख्यानवत्प्रधावन्तः । अन्यप्रवोधनार्थं यदुपख्यानं ह्युपाख्यानम् ॥' आख्यानमिति । तथा चाह - 'आख्यानकसंज्ञां तलभते यद्यभिनयन् पठन् गायन् । ग्रन्थिक एकः कथयति गोविन्दर्यदवहिते सदसि ॥' निदर्शनमिति । तथा च — 'निश्चीयते तिरश्चामतिरश्चां वापि यत्र चेष्टाभिः । कार्यमकार्य वा तन्निदर्शनं पञ्चतत्वादि ॥ धूर्तविटकुट्टनीमतमयूर माजरिकादिकं लोके । कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि ॥' प्रवह्निकेति । तथा च - 'यत्र द्वयोर्विवादः प्रधानमधिकृत्य ज्ञायते सदसि । सार्थप्राकृतरचिता प्रवह्निका चेक मन्थल्लिकेति । तथा च -- 'क्षुद्रकथा मन्थली प्रेतमहाराष्ट्रभापया भवति । गोरोचनेव कार्या सानङ्गवतीव वार्कचेटीभिः ॥' सापीति । तथा च - - 'यस्यामुपहासः स्यात्पुरोहितामात्यतापसादीनाम् । प्रारब्धानिर्वाहे सापि हि मैन्थलिका भवति ॥ मणिकुल्येति । तथा च-' -'मणिकुल्यायां जलमिव च लक्ष्यते यत्र पूर्वतो वस्तुं । पश्चात्प्रकाशते सा मणिकुल्यामिवादिः॥’परिकथेति । तथा च - ' पर्यायेण बहूनां यत्र प्रतियोगिनां कथाः कुशलैः ।
१. 'वद' स्यात्. २. 'तन्त्रादि' मूले. ३-४-५ 'मत' स्यात्. ६. 'मत्स्य हसितादिः ' मूलानुरोधात्.

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376