Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 351
________________ काव्यमाला | नायकाख्यातस्ववृत्ता भाव्यर्थशंसिवक्रादिः सोच्छ्रासा संस्कृता गद्ययुक्ताख्यायिका | धीरप्रशान्तस्य गाम्भीर्यगुणोत्कर्षात्स्वयं स्वगुणोपवर्णनं न संभवती - त्यर्थाद्यस्यां धीरोद्धतादिना नायकेन स्वकीयवृत्तं सदाचाररूपं चेष्टितं कन्यापहारसंग्रामसमागमाभ्युदयभूषितं मित्रादि वा व्याख्यायते, अनागतार्थशंसीनि च वक्रापरवकार्यादीनि यत्र बध्यन्ते, यत्र चावान्तरप्रकरसमाप्तावच्छ्वासा बध्यन्ते सा संस्कृतभाषानिवद्धा अपादः पदसंतानो गद्यं तेन युक्ता । युक्तग्रहणादन्तरान्तरा प्रविरलपद्यनिबन्धेऽप्यदुष्टा आख्यायिका । यथा – हर्षचरितादि । - ३३८ धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा । आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः । तस्य तु वृत्तमन्येन कविना वा यत्र वर्ण्यते सा च काचिदुद्यमयी । यथाकादम्बरी । काचित्पद्यमयी । यथा - लीलावती । यावत्सर्वभाषा काचित्संस्कृतेन काचित्प्राकृतेन काचिन्मागध्या काचिच्छूरसेन्या काचित्पैशाच्या काचिदपभ्रंशेन बध्यते सा कथा । 1 अर्थाविकल्पेन यथेष्टकल्पनाया मलत्वप्रसङ्गः । तत्र अङ्गकलज ( ? ) स्योभयापीष्टत्वात् । यदा कथाशरीरस्य परिपूर्णाङ्गसंभवस्तदा समुच्चयेन | यदान्यथा तदा विकल्पेनेति । तत्रापि केषांचिदङ्गानां विकल्पोऽपरेषां नियमेन प्रयोगः । यानि पुरुषार्थस्यार्थ कामादेरासन्नोपकारीणि तानि नियमतः प्रयुज्यन्ते । यथा मन्त्रदूतप्रयाणादिनायकाभ्युदयादयः । यथा च शैलतूंद्यानगमनजलक्रीडा चन्द्रोदय मधुपानरतोत्सवादयः । तानि च यदि कथाशरीरे न स्युस्तदा ( कथान्तरानुषञ्जनेनापि कर्तव्यानीति प्रचक्षते ॥ वृत्तमिति । वृत्तशब्दः सदाचार एव वर्तते । तदेव मनुराह - 'न विद्यया केवलया तपसा वापि पात्रता । यस्य वृत्तमिवोवेते तद्धि पात्रं प्रकीर्तितम् ॥' इति । तदाह - वक्रेति । वक्रशब्देन वक्रप्रकरणं लक्ष्यते । तद्यथा - 'अनुष्टुभ नाश्वाश्चातुर्याद्यो वक्रम्' इत्यादि । नजज्ञा अपरवक्रम् । दृगोषष्ठो जोऽन्तो वा पूर्वेऽर्धे परे षष्टो लायगाथेत्येवं छन्दोनुशासनलक्षितानि । वक्रं यथा. हर्षचरिते - 'निजवर्षाहितस्नेहा बहुभक्तजनान्विता । सुकाला इव जायन्ते प्रजाः पुण्येन भूभृतः ॥' अपरवकं यथा -- ' तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते । अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम् ॥' आर्या यथा

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376