Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
काव्यमाला |
मध्यादुपान्ततो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सेन्दु
मत्यादिवत्खण्डकथा |
३४०
समस्तफलान्तेतिवृत्तवर्णना समरादित्यवत्सकलकथा | एकतरचरिताश्रयेण प्रसिद्ध कथान्तरोपनिबन्ध उपकथा । लम्भाङ्किताद्भुतार्था नरवाहनदत्तादिचरितवद्दृहत्कथा । एते च कथाप्रभेदा एवेति न पृथग्लक्षिताः ।
गद्यपद्यमयी साङ्का सोच्छ्रासा चम्पूः ।
संस्कृताभ्यां गद्यपद्याभ्यां रचिता प्रायेण यान्यङ्कनानि स्वनामा परनाम्ना वा कविः करोति तैर्युक्ता उच्छासनिबद्धा चम्पूः । यथा वासवदत्ता दमयन्ती वा ।
अनिवद्धं मुक्तकादि । मुक्तक-संदानितक- विशेषक-कलापक- कुलक-पर्याकोश-प्रभृत्यनिबद्धम् एषां लक्षणमाहएकद्वित्रिचतुश्छन्दोभिर्मुक्तक संदानितक विशेषककलापकानि । एकेन च्छन्दसा वाक्यार्थसमाप्तौ मुक्तकम् । यथा अमरुकस्य शृङ्गारशते रसस्यन्दिनो मुक्तकाः । द्वाभ्यां संदानितकम् । त्रिभिर्विशेषकम् | चतुर्भिः कलापकम् । एतानि च विशेषानभिधानात्सर्वभाषाभिर्भवन्ति । पञ्चादिभिश्चतुर्दशान्तैः कुलकम् ।
छन्दोभिरिति वर्तते । मुक्तकानामेव प्रघट्टको पनिबन्धः । अवान्तरवाक्यसमाप्तावपि वसन्ताद्येकवर्णनीयोद्देशेन मुक्तकानामुपनिबन्धः । पर्यासा कोशेषु प्रचुरं दृश्यते । स्वपरकृतसूक्तिसमुच्चयः कोशः । यथा सप्तश
-
श्रूयन्ते शूद्रकवज्जिगीषुभिः परिकथा सा तु ॥' खण्डकथेति । तथा च - ' ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः । मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती ॥' सकलकथेति । चरितमित्यर्थः ॥ उपकथेति । तथा च - 'यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः। चरितं विचित्रमन्यत्सोपकथा चित्रलेखादिः ॥' बृहत्कथेति ।

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376