________________
८ अध्यायः ]
काव्यानुशासनम् ।
'गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा । क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः ॥' 'समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥' इति ।
३३३
1
उत्त, मुञ्च मुञ्च । पराहीणो क्खु अअं जणो ण पुण मरिदुं ईदिसं अवसरं पावेदि । (पुनः कण्ठे पाशं दातुमिच्छति ।) राजा - ( निर्वर्ण्य सहर्षम् 1 ) कथं प्रिया मे सागरिका । अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनम् । चलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे वाहुपाशं निधेहि ॥' इत्यादिना स्फुटमेव प्राप्तिरित्येवं गर्भः । अप्राप्त्यंशश्चात्रावश्यंभावी । अन्यथा हि संभावनात्मा प्राप्ति - संभवः कथं निश्चय एव हि स्यात् । विमर्शे त्वप्राप्तेरेव प्रधानाप्राप्त्यंशस्य च न्यूनतेति विशेषः । गर्भनिर्भिन्नेति । वीजशब्देन वीजफलम् । अर्थशब्देन निवृत्तिरुच्यते । तेन गर्भान्निर्भिन्नं प्रदर्शितमुखं वहिर्निःसरणोन्मुखं यद्वीजफलं तस्या योऽर्थो निवृत्तिः पुनस्तत्रैव प्रवेश इव यत्र स विमर्शसंधिः । स इति । तच्छब्देन यत्रेत्याक्षिप्तम् । सा च निवृत्तिः क्रोधेन वा निमित्तेन लोभेन वा व्यसनेन वा शापादिना वा । अपिशब्दाद्विघ्ननिमित्तान्तराणां प्रतिपदमशक्यनिर्देशानां संग्रहः । तत्र क्रोधाद्यथा रत्नावल्यां तृतीयेऽङ्के 'क्रोधोवेशेन वासवदत्तया कारानिक्षिप्तायां सागरिकायाम् । तथा हि तत्र चतुर्थेऽङ्के प्रवेशकः सागरिकाप्राप्तिसंदेहेन करुणरसात्मकः । अत्रैव सागरिकाप्राप्तिसंदेहं मन्यमान आह— 'राजा—अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागधने विलीय । सद्यः पतन्मदनमार्गणरन्ध्रमागैर्मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥ योऽपि मे विश्वासस्थानं वसन्तकः सोऽपि देव्या संयतः । तत्कस्याग्रतो वाष्पमोक्षं करिष्ये ।' पुनरत्रैव 'अप्पिअं दे ण पारेमि आचक्खिदुम्' इति विदूषकोक्ते 'राजा - (समाश्वस्य ।) प्राणाः परित्य जत मां ननु सत्पथोऽयं हे दक्षिणा भवत मद्वचनं कुरुध्वम् । शीघ्रं न यात यदि तन्मुषिताः स्थ मूढा याता सुदूरमधुना गजगामिनी सा ॥' इति राज्ञः सागरिकाप्राप्तिनैराश्यरूपैव "भो, मा अण्णहा संभावेहि । सा खु देवीए उज्जेणिं पेसिदा । अदो भए अप्पिअं ति भणिदम्' इति विदूषकोक्त्या संदेहमानीता । तथा हि । तद्विसृष्टां रत्नमालां हृदये विन्यस्य पुनराह –'अहह । कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया । तुल्यावस्था सखी चेयं तनुराश्वास्यते मम ॥ इतीन्द्रजालप्रयोग यावद्विघ्ने वासवदत्ताक्रोधो निमित्तम् । एवं लोभादावुदाहार्यम् ॥ समानयनमर्थानामिति । मुखाद्यानां चतुर्णा संधीनां येऽर्थाः प्रार
<
१. ‘विकल्पन' भरतैकपुस्तके.
१. ‘क्रोधावेशेन’ स्यात्. २. 'अप्रियं ते न पारयामि आख्यातुम्' इति च्छाया. ३. ‘रे’ कलिकातामुद्रितपुस्तके. ४. 'भोः, मान्यथा संभावय । सा खलु देव्योज्जयिनीं प्रेपिता । अतो मयाप्रियमिति भणितम्' इति च्छाया.