________________
३३४
काव्यमाला |
शब्दवैचित्र्यं यथा -- असंक्षिप्तग्रन्थत्वम्, अविषमबन्धत्वम् अनतिविस्तीर्णपरस्परनिबद्धसर्गादित्वम्, आशीर्नमस्कारवस्तु निर्देशोपक्रमत्वम्, वक्तव्यार्थतत्प्रतिज्ञानतत्प्रयोजनोपन्यासकविप्रशंसासुजनदुर्जनखरूपवदादि
म्भयत्नप्रत्याशानियताप्तिलक्षणास्तेषां सह वीजिभिर्वजविकारैः क्रमेणावस्थाचतुष्टये भवद्भिरित्युद्घाटनोद्भेदलक्षणैर्वर्तमानानां नानाविधैः सुखदुःखात्मकै रतिहासशोकक्रोधादिभिर्भावैरुत्तराणां चमत्कारास्पदत्वेन जातोत्कर्षाणां यत्समानयन्ति यस्मिन्नर्थराशौ समानीयन्ते फलनिष्पत्तौ योज्यन्ते तन्निवर्हणं फलयोगोऽवस्थया व्याप्तम् । तत्र यदा सुखप्राप्तेः फलत्वं तदा रतिहासोत्साहविस्मयस्थायिभावबाहुल्यं धृतिहर्षगवैौत्सुक्यमदादिव्यभिचारिभावबाहुल्यं च प्रारम्भादीनाम्, दुःखहानेस्तु फलत्वे क्रोधशोकभयजुगुप्सास्थायिभावबाहुल्यम् । आलस्यौग्यव्यभिचारिभाववाहुल्यं च द्रष्टव्यम् । रत्नावल्यामैन्द्रजालिकप्रवेशात्प्रभृत्यासमाप्तेरेषामवस्थासंध्यादीनां नायकप्रतिनायकतदमात्यतत्परिवारनायिकादिमुखेनापि नियोजनम् । न त्वेकमुखेनैवेति । असंक्षिप्तग्रन्थत्वमिति । अनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनांस्यावर्जयति । अविषमबन्धत्वमिति । अनेन शब्दसंदर्भवेदिनां मनो मुदमादधाति । अनतिविस्तीर्ण परस्परनिबद्धसर्गादित्वमिति । अनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षति । सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारितां च दर्शयति । आशीर्नमस्कारवस्तुनिर्देशोपक्रमत्वमिति । तत्र आशीर्यथा हरविलासे—‘ओमित्येकाक्षरं ब्रह्म श्रुतीनां मुखमक्षरम् । प्रसीदतु सतां खान्तेष्वेकं त्रिपुरुषीमयम् ॥' नमस्कारो यथा रघुवंशे - ' वागर्थाविव-' इत्यादि । वस्तुनिर्देशो यथा हयग्रीववधे~~‘आसीद्दैत्यो हयग्रीवः' इत्यादि । वक्तव्यार्थेत्यादि । वक्तव्यार्थ - प्रतिज्ञानं यथा सेतुबन्धे - "तं तिअसवन्दिमोक्खं समत्तलोअस्स हिअअसद्दुद्धरणम् । सुह अणुराहइन्हं सीयादुक्खक्खयं दसमुहस्स वहम् ॥' प्रयोजनोपन्यासो यथा - 'परिवह विन्नाणं संभाविज्जइ जसो विटप्पन्ति गुणा । अव्वइसुपरिसुचरिअं कित्तं जेण हरन्ति कव्वा - लावा ॥' कविप्रशंसा यथा रावणविजये - 'सैयलं चेव निवन्धं दोहिं पएहिं कसं पसण्णन्तविअं । जाणन्ति कईण कई सुद्ध सहोवेहिं लोअणेहिं व हिअअम् ॥' सुजनदुर्जनस्वरूपं
'तं त्रिदशवन्दिमोक्षं समस्तलोकस्य हृदयशल्योद्धरणम् ।
शृणुतानुरागचिह्नं सीतादुःखक्षयं दशमुखस्य वधम् ॥' [ इति च्छाया ]
1
॥' [ इति च्छायां ]
1
॥ [ इति च्छाया ]