Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
काव्यमाला। वल्यां द्वितीयाङ्के सुसंगता-सहि, अदक्खिण्णासि तुवम् । दाणी जा एवं भट्टिणा हत्थेण गहिदा वि कोवं न मुश्चेसि' इति प्राप्तरूप उद्भेदः । ततोऽत्र 'सागरिका-(सभ्रूभङ्गम् ।) सुसंगदे, इआणि पि न विरमसि' इति कुमारीभावसमुचितकृतकोपेनापि परिपूर्णरतिप्रकाशनादन्वेषणम् । ततो 'भो, एसा खु अवरा देवी वासवदत्ता' इति विदूषकोक्ते राजनि सचकितं सागरिकां मुञ्चति सागरिकासुसंगतयोश्च निष्कमावासवदत्ताप्रवेशाच्चारभ्य तृतीयाङ्के प्रवेशके 'साहु रे वसन्तय, साहु । अदिसइदो ते अमच्चजोअन्धराअणो इमाए संधिविग्रहचिन्ताए' इति काञ्चनमालयोक्तं यावदप्राप्तिस्ततोऽस्याः 'अज्ज क्खु मए राअउलाओ पडिणीव्वत्तन्तीए चित्तसालिआदुआरे वसन्तअस्स सुसंगदाए सह आलावो सुदो' इत आरभ्य 'ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वालापं कवयति कथामात्मविषयाम् । सखीषु स्मेरस्ते प्रकटयति वैलक्ष्यमिति मे प्रिया प्रायेणास्ते हृदयनिहितातविधुरम् ॥ तद्वान्वेिषणाय गतश्चिरयति वसन्तकः' इति वत्सराजोक्तिं यावदन्वेषणम् । ततश्च "ही ही । कोसम्वीरजलम्भेणावि ण तादिसो पिअवअस्सस्स परिदोसो आसि, जादिसो मम सआसादो पियवयणं सुणिअ भविस्सदि।' इत्यादिविदूषकोक्तेन प्राप्तिरसोऽस्यां समागमसंकेतस्थानप्राप्तिं यावदन्वेषणम् । ततः 'प्रिये, पश्य पश्य । उदयोवीभृत एष त्वद्वदनापहृतकान्तिसर्वखः । पूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥' इति राजोक्तिपर्यन्तं परिपूर्णा प्राप्तिः । ततः 'दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे' इति वासवदत्तामुखोद्धाटनादनन्तरम् 'राजा--कथं देवी वासवदत्ता। वयस्य, किमेतत् । विदूषकःअह्माणं जीविदसंसओ' इत्यादिना अप्राप्तिः । अस्यां च 'दिट्ठिा इमिणा विरइदभट्टिणीवेसेण केण वि इमादो चित्तसालादो णिक्कमन्ती ण लक्खिदह्मि' इति सागरिकोक्त्या अन्वेषणम् । ततश्च सागरिकाया लतापाशे कृते 'कहं एसा देवी वासवदत्ता उव्वन्धिय अप्पाणों वावादेदि' इति विदूषकोक्ते राजनि च समुपेत्य कण्ठपाशमपनयति, सागरिकया अंज
१. 'सखि, अदक्षिणासि त्वम् । इदानीं या एवं भा हस्तेन गृहीतापि कोपं न मुञ्चसि' इति च्छाया. २. 'सुसंगते, इदानीमपि न विरमसि' इति च्छाया. ३. 'भोः, एषा खलु अपरा देवी वासवदत्ता' इति च्छाया. ४. 'साधु रे वसन्तक, साधु । अतिशयितस्त्वयामात्ययौगन्धरायणोऽनया संधिविग्रहचिन्तया' इति च्छाया. ५. 'अद्य खलु मया राजकुलात्प्रतिनिवर्तमानया चित्रशालिकाद्वारे वसन्तकस्य सुसंगतया सह आलापः श्रुतः' इति च्छाया. ६. 'स्याधो नयति' कलिकातामुद्रितपुस्तके. ७. 'मधिकम्' कलिकातामुद्रितपुस्तके. ८. 'आश्चर्यम् । कौशाम्वीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य परितोष आसीत् , यादृशो मम सकाशात्प्रियवचनं श्रुत्वा भविष्यति' इति च्छाया. ९. 'अस्माकं जीवितसंशयः' इति च्छाया. १०. 'दिष्ट्या अनेन विरचितभत्रिवेषेन केनापि अस्याश्चित्रशालिकाया निष्कामन्ती न लक्षितास्मि' इति च्छाया. ११. 'कथमेषा देवी वासवदत्ता उद्बव्यात्मानं व्यापादयति' इति च्छाया. १२. 'आर्यपुत्र, मुञ्च मुञ्च । पराधीनः खल्वयं जनः न पुनर्मतुमीदृशमवसरं प्राप्नोति' इति च्छाया. . . . . . . . . .

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376