Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
८ अध्यायः]
काव्यानुशासनम् । 'यस्मिन्कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गुणान् । .........
उपालम्भं च कुरुते यत्र श्रीगदितं तु तत् ॥ . . . . 'लयान्तरप्रयोगेण रागैश्चापि विवेचितम् । .
नानारसं सुनिर्वाह्यकथं काव्यमिति स्मृतम् ॥' आदिग्रहणात् शम्याच्छलितद्विपद्यादिपरिग्रहः । प्रपञ्चस्तु ब्रह्मभरतकोलाहलादिशास्त्रेभ्योऽवगन्तव्यः । प्रेक्ष्यमुक्त्वा श्रव्यमाह
श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च । तुमागताया लौकिक्या डोम्बिकाप्रभृतेर्नर्तक्यास्तदा सैवेदानीमेवंभूतं वसुरूपं लौकिकं वचनमभिधत्ते । गायनादिसंक्रमितखवास्तव्यतयेति कः साक्षात्कारकल्पत्वाध्यवसायगोचरीकार्यत्वे च पाठ्यस्य प्रधानोंऽशः । तेन यथा लोके कश्चित्कंचिदन्योपदेशगानादिक्रमेण वस्तूद्वोधनकरणद्वारेण वा छन्दोनुप्रवेशितया वाक्यस्य चिन्मनस्यावर्जनातिशयं विधत्ते नृत्यनपि गायन्नपि । तद्वदेव डोम्बिकाकाव्यादौ द्रष्टव्यम् ॥ 'हठे वि डोम्वी' इत्यादावपि वचसि सैव । डोम्बिका नयपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन वाद्येन नृत्येन च राजानमनुरजयितुं गृहीतोद्यमा वक्रीत्वेन पूर्वस्थिता मध्ये काचिदीदृशी चौर्यकामुककेलिलालसमानसा, काचित्पुनरेवंविधा, कश्चिदेवंभूतश्चौर्यकामुकः, कोऽप्येवंभूतस्तत्र काचिंदेवं प्रौढदूतीत्येवमादिराजपुत्रहृदयानुप्रवेशयोग्यं तत्प्रसादनेन धनाद्यर्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा समुद्दिश्य अन्यदपि चेष्टितमभिधायान्ते डोम्बिकाकृत्यमेवोपसंहरति । गुणमालायां 'जामि तारा अनुडिअपुणुणम्वीसमि' इत्यादौ । तत्र तु सा नृत्यन्ती डोम्विका वहुतरोपरञ्जकगीतादिपटुपेटकपरिवृता खां प्रत्येवमहमुपश्लोकितवतीति तन्मध्यवर्तिगायनमुखसंक्रमितनिजवचना लौकिकेनैव रूपेण तद्गीयमानरूपकगतलयतालसाम्येन तावनृत्यति । तद्गीयमानपदार्थस्य च सातिशयमावर्जनीये राजादौ हृदयानुप्रवेशितां दर्शयितुं लौकिकव्यवहारगतहस्तस्तू(?) कर्मरोमाञ्चाक्षिविकारतुल्ययोगक्षेमतयैवाङ्गविकारादिसंभवमप्याक्षिपति । एवं गीतेन रञ्जनं प्राधान्येन विधाय तदुपयोगिनं चाङ्गव्यापार प्रदर्य नृत्येन पुनश्चित्तग्रहणं कुर्वती नृत्यं प्रधानभावं गीतं च तदुपसर्जनभावं नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्गीयमानाङ्गभावाक्षिप्ततत्समुचितभावमेवाझविक्षेपं करोति लयपरिष्वत्कणादौ । तत्रेयत्यंशे लौकिकमात्रखभाव एव रामनटादिव्यवहारवत्वाप्रयोज्यप्रयोजकभावाशङ्का । तदनन्तरं च यथैव सा गीतनृत्यादि प्रायुत तथैव तत्सदृशं नर्तकी प्रयुते । न तु डोम्विका साक्षात्कारंकल्पेन दर्शयति तदीया हार्यादिना स्वात्म. १. 'वा कस्यचि' स्यात्. . ..

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376